मराठी

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- भक्तः सदा ईश्वरं स्मरति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

भक्तः ______ ईश्वरं स्मरति।

पर्याय

  • तथा

  • कदाचन

  • सदा

  • अपि

MCQ
रिकाम्या जागा भरा

उत्तर

भक्तः सदा ईश्वरं स्मरति।

shaalaa.com
सदाचार:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 6: सदाचारः - अभ्यासः [पृष्ठ ३३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 7
पाठ 6 सदाचारः
अभ्यासः | Q 6. (क) | पृष्ठ ३३

संबंधित प्रश्‍न

सर्वान् श्लोकान् सस्वरं गायत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

अनृतं ब्रूयात। 


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

अनृतं ब्रूयात।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-

 मनसा श्रेष्ठजनं सेवेत।


उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत- 

श्वः कार्यम् अद्य कुर्वीत।


एकपदेन उत्तरत-

कः न प्रतीक्षते?


एकपदेन उत्तरत-

किं ब्रूयात्?


एकपदेन उत्तरत-

केन सह कलहं कृत्वा नरः सुखी न भवेत्?


एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

मृत्युः न प्रतीक्षते।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

कलहं कृत्वा नरः दुःखी भवति।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

 पितरं कर्मणा सेवेत।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

व्यवहारे मृदुता श्रेयसी।


रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

सर्वदा व्यवहारे ऋजुता विधेया।


असत्यं ______ वक्तव्यम्।


लता मेधा ______ विद्यालयं गच्छतः।


महात्मागान्धी ______ अहिंसां न अत्यजत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×