Advertisements
Advertisements
प्रश्न
प्रश्नमध्ये त्रीणि क्रियापदानि सन्ति। तानि प्रयुज्य सार्थ-वाक्यानि रचयत।
(क) ______।
|
(ख) ______।
|
(ग) ______।
|
(घ) ______।
|
(ङ) ______।
|
(च) ______।
|
(छ) ______।
|
(ज) ______।
|
उत्तर
(क) |
अनृतं प्रियं च न ब्रूयात्। |
(ख) |
व्यवहारे सर्वदा औदार्यं स्यात्। |
(ग) |
श्रेष्ठजनं कर्मणा सेवेत्। |
(घ) |
व्यवहारे कदाचन कौटिल्यं न स्यात्। |
(ङ) |
सत्यमं अप्रियं च न ब्रूयात्। |
(च) |
वाचा गुरुं सेवेत्। |
(छ) |
सत्यं प्रियं च ब्रूयात्। |
(ज) |
मनसा मातरं पितरं च सेवेत्। |
APPEARS IN
संबंधित प्रश्न
सर्वान् श्लोकान् सस्वरं गायत।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
प्रातः काले ईश्वरं स्मरेत्।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
अनृतं ब्रूयात।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
मनसा श्रेष्ठजनं सेवेत।
उपयुक्तथनानां समक्षम् 'आम्' अनुपयुक्तकथनानां समक्षं 'न' इति लिखत-
श्वः कार्यम् अद्य कुर्वीत।
एकपदेन उत्तरत-
सत्यता कदा व्यवहारे स्यात्?
एकपदेन उत्तरत-
केन सह कलहं कृत्वा नरः सुखी न भवेत्?
एकपदेन उत्तरत-
क: महारिपु: अस्माक शरीरे तिष्ठति?
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मृत्युः न प्रतीक्षते।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
कलहं कृत्वा नरः दुःखी भवति।
रेखाङ्गितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
सर्वदा व्यवहारे ऋजुता विधेया।
भक्तः ______ ईश्वरं स्मरति।
लता मेधा ______ विद्यालयं गच्छतः।
______ कुशाली भवान्?
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
लिखति, कक्षायाम्, श्यामपट्टे, लिखन्ति, सः, पुस्तिकायाम्, शिक्षकः, छात्राः, उत्तराणि, प्रश्नम्, ते |
___________________________________________
__________________________________________
__________________________________________
__________________________________________