हिंदी

नामतालिकां पूरयत । एव् द्विव बव विभक्तिः विद्युति ______ ______ पञ्चमी - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
विद्युति ______ ______ सप्तमी
रिक्त स्थान भरें

उत्तर

एव् द्विव बव विभक्तिः
विद्युति विद्युति विद्युत्सु सप्तमी
shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [पृष्ठ ९१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 5.1.2 | पृष्ठ ९१

संबंधित प्रश्न

सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

१४ - ______


सुचननुसारं कृतीः कुरुत ।

पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन्‌ । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)


सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)


सुचननुसारं कृतीः कुरुत ।

भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् ।(र्वकालवाचक त्वान्त अव्ययं निष्कासयत।)


उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 


प्रश्रनिमांण करुत ।
प्रदोषकाले मृगमन्विष्यन्‌ काकः कत्र उपस्थितः ।


सन्धिविग्रहं कुरुत ।
बकास्तत्र


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रयागक्षेत्रम् ______ _____

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
राजसद्म ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भक्तिरसार्णवः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
पुस्तकपठनम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
नीरजम् ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
 दर्शनार्थम् ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
दा (३ उ.) यच्छति लट्
लोट् 
______ ददाते
ददते
दत्तम्
दत्त

सन्धिविग्रहं कुरुत ।
अद्ययावद्धि । 


सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


धातु-तालिकां पूरयत

लकारा : एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
लृट् ______ पश्यावः ______ उत्तमः

सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
अस्य  ______ ______ षष्ठी

सूचनानुसारं कृती: कुरुत
रावणः खड्गमुद्धृत्य पक्षौ अच्छिनत् ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


प्रश्ननिर्माणं कुरुत
नक्राद् मुक्तः शङ्करः मातुः चरणी प्राणमत् ।


सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
पाषाणखण्डा : ______ ______

सपासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
चरमबिन्दुः ______ ______

समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

समासविग्रहं कुरुत -

समस्तपदम् विग्रहः समासनाम
मातृसेवा ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
अरुचि: ______ ______

सूचनानुसारं कृती: कुरुत ।
वैद्यः प्राणान् हरति । (वाक्यं लङ्-लकारे परिवर्तयत ।)


सूचनानुसारं कृती: कुरुत ।
अपि भवती संस्कृतं पाठयति? (‘भवती’ स्थाने ‘त्वं’ योजयत ।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
रभ् (१ आ.प.) रब्धः ______ ______ रभमाण :

सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
निद्रामग्नः ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
महाकाव्यम्‌ ______ ______

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ काभ्यः चतुर्थीं

सङ्ख्याः अक्षरैः लिखत -

६  - ______


सङ्ख्याः अक्षरैः लिखत -
४४ - ______ 


लकारं लिखत ।
आचार्यः तं प्रणनाम - ______ 


सङ्ख्याः अक्षरैः लिखत।

७१ - ______


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
अल्पधी: ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×