Advertisements
Advertisements
प्रश्न
सिद्ध कीजिए।
`1/(sectheta - tantheta) = sectheta + tantheta`
उत्तर
बायाँ पक्ष = `1/(sectheta - tantheta)`
= `1/((sectheta - tantheta)) xx ((sectheta + tantheta))/((sectheta + tantheta))`
= `(sectheta + tantheta)/(sec^2theta - tan^2theta)`
= `(sectheta + tantheta)/1` ............`[(∵1 + tan^2theta = sec^2theta),(∴sec^2theta - tan^2theta = 1)]`
= `sectheta + tantheta`
= दायाँ पक्ष
∴ बायाँ पक्ष = दायाँ पक्ष
∴ `1/(sectheta - tantheta) = sectheta + tantheta`
APPEARS IN
संबंधित प्रश्न
सिद्ध कीजिए।
`sin^2theta/costheta + costheta = sectheta`
सिद्ध कीजिए।
`sqrt((1 - sintheta)/(1 + sintheta)) = sectheta - tantheta`
सिद्ध कीजिए।
(secθ - cosθ)(cotθ + tanθ) = tanθ secθ
सिद्ध कीजिए।
sec4A (1 - sin4A) - 2tan2A = 1
सिद्ध कीजिए।
sec2θ + cosec2θ = sec2θ × cosec2θ
सिद्ध कीजिए।
cot2θ - tan2θ = cosec2θ - sec2θ
सिद्ध कीजिए।
`1/(1 - sintheta) + 1/(1 + sintheta) = 2sec^2theta`
सिद्ध कीजिए।
`tantheta/(sectheta + 1) = (sectheta - 1)/tantheta`
यदि sinθ = `11/61`, तो सर्वसमिका का उपयोग करके cosθ का मान ज्ञात कीजिए।
cot θ + tan θ = cosec θ × sec θ सिद्ध करने के लिए निम्न कृति पूर्ण करो:
कृति: बायाँ पक्ष = cot θ + tan θ
= `cosθ/sinθ + square/cosθ`
= `(square + sin^2θ)/(sinθ xx cosθ)`
= `1/(sinθ xx cosθ)` ...........(∵ `square`)
= `1/sinθ xx 1/cosθ`
= `square` × sec θ
∴ बायाँ पक्ष = दायाँ पक्ष।