Advertisements
Advertisements
आवृत्तिवाचकेन वाक्यं पूरयत।
छात्रः दिनस्य ______ (२) अध्ययनं करोति।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
आवृत्तिवाचकेन वाक्यं पूरयत।
माता ______ (५) मम युतकं प्रक्षालितवती।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
क्रमवाचकानि।
पौषमासः संवत्सरस्य ______ (१०) मासः।
Concept: क्रमवाचकाः।
क्रमवाचकानि
भवने मम गृहं ______ (७) तले वर्तते ।
Concept: क्रमवाचकाः।
आवृत्तिवाचकानि।
दिनस्य ______ (९) लोकयानम् आगच्छति।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
सङ्ख्यावाचकानि
भगवता व्यासेन ______ (१८) पुराणानि रचितानि।
Concept: सङ्ख्यावाचकानि ।
सङ्ख्या योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वेदाः वर्तन्ते।
Concept: सङ्ख्यावाचकानि ।
आवृत्तिवाचकस्य योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
अहम् एकं पाठं ______ सम्यक् पठामि।
Concept: आवृत्तिवाचकाः समूहवाचकाश्च।
क्रम योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
श्रीकृष्ण: देवक्या: ______ अपत्यम्।
Concept: क्रमवाचकाः।
सूचनानुसारं कृती: कुरुत।
मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)
Concept: व्याकरणवीथि [दशमी कक्षा]
सूचनानुसार कृती: कुरुत।
त्वया किं दृष्टम्? (वाच्य परिवर्तनं कुरुत।)
Concept: व्याकरणवीथि [दशमी कक्षा]
सूचनानुसार कृती: कुरुत।
भवान् स्वीकरोतु। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्याः अक्षरैः लिखत।
७५
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्याः अक्षरैः लिखत।
१२
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्या: अङ्कै: लिखत।
एकत्रिंशत - ______
Concept: व्याकरणवीथि [दशमी कक्षा]
सङ्ख्याः अक्षरैः लिखत।
९० - ______
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषात: नामानि सर्वनामानि च पृथक्कुरुत।
नाम | सर्वनाम |
______ | ______ |
(मञ्जूषा - अरण्ये, वयम्, नदी, ता:, रथै:)
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषात: क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित विशेषणम् |
______ | ______ |
(मञ्जूषा - आनयति, हत:, अगच्छत्, कर्तव्यम्, भवेत्)
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः समानार्थकशब्दान् चित्वा लिखत।
कुसुमम् = ______।
Concept: व्याकरणवीथि [दशमी कक्षा]
मञ्जूषातः विरुदार्थकशब्दान् चित्वा लिखत।
लघुः × ______।
Concept: व्याकरणवीथि [दशमी कक्षा]