Advertisements
Advertisements
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
क्रोडन् + ड्व= ______
Concept: undefined > undefined
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
चन्द्रोऽपि ।
Concept: undefined > undefined
Advertisements
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
निःश्वासन्धः
Concept: undefined > undefined
अधोलिखितानां कर्तृक्रियापदानां समुचितं मेलनं कुरुत ।
प्लवद्खाः | नदन्ति |
वनान्ताः | समाश्वसन्ति |
शिखिनः | भान्ति |
नद्यः | ध्यायन्ति |
मत्तगजा | वर्षन्ति |
प्रियाविहीनाः | नृत्यन्ति |
घनाः | वहन्ति |
Concept: undefined > undefined
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
पतितैः पतमानेश्च ______ क्रीडन्निव समन्ततः।
Concept: undefined > undefined
अधोलिखितेषु श्लोकेषु प्रयुक्तालङ्काराणां निर्देशं कुरुत ।
वहन्ति वर्षन्ति ______ प्लवद्गाः।
Concept: undefined > undefined
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
रविसडक्रान्तसोभाग्यः ______ चन्द्रमा न प्रकाशते।
Concept: undefined > undefined
अधोलिखितयोः श्लोकयोः अन्वयं प्रदर्शयत् ।
समुद्वहन्तः सलिलातिभार ______ प्रयान्ति।
Concept: undefined > undefined
अधोलिखितान् शब्दान् आश्रित्य वाक्यरचना कुरुत ।
हसो यथा ______ तथाम्बरस्थः।
Concept: undefined > undefined
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
क्वचित्प्रकाशम् ______ शान्तमहार्णवस्य।
Concept: undefined > undefined
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
हसो यथा ______ तथाम्बरस्थः।
Concept: undefined > undefined
अधोलिखितश्लोकेषु छन्दो निर्देशः कार्यः ।
रविसङ्क्रान्तसोभाग्यः ______ प्रकाशते।
Concept: undefined > undefined
जातकमालायाः लेखकः कः?
Concept: undefined > undefined
कथायां वर्ति जन्मनि बोधिसत्त्वः कः बभूव?
Concept: undefined > undefined
सरः लघुपल्वलमिव कथमभवत्?
Concept: undefined > undefined
महासत्त्वः मीनानां कै: परमनुग्रहम् अकरोत्?
Concept: undefined > undefined
बोधिसत्त्वः किमर्थ चिन्तामकरोत्?
Concept: undefined > undefined
तोयं प्रतिदिनं केन स्पर्धमान क्षीयते स्म?
Concept: undefined > undefined
आकाशे अकाला अपि के प्रादुरभवन्?
Concept: undefined > undefined
कया आशङ्कया बोधिसत्वः पुनः पुनः पर्जन्यं प्रार्थितवान्?
Concept: undefined > undefined