हिंदी

Commerce (English Medium) कक्षा १२ - CBSE Question Bank Solutions for Sanskrit (Elective)

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Elective)
< prev  21 to 40 of 699  next > 

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

न कर्म लिप्यते नरे।

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तस्मिन्नपो मातरिश्वा दधाति।

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

Advertisements

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

एवं त्वयि नान्यथेतोऽस्ति।

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या

तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः।

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलिखितानां सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या 

अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत्।

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

उपनिषन्मन्त्रयो: अन्वयं लिखत-

अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥
अनेजदेकं मनसो जवीयो नैनददेवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत ।

त्यज् + क्त 

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत।

त्यज् + क्त

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिं प्रत्ययं च योजयित्वा पदरचनां कुरुत । 

तत् + तसिल्

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिप्रत्ययविभाग: क्रियताम

प्रेत्य 

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिप्रत्ययविभाग: क्रियताम

तीर्त्वा 

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिप्रत्ययविभाग: क्रियताम-

धावतः

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिप्रत्ययविभाग: क्रियताम

तिष्ठत्

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

प्रकृतिप्रत्ययविभाग: क्रियताम

जवीय:

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

जगत्यां। 

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

धनम् 

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

भुञ्जीथाः

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

शतम्

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined

अधोलियितानि पदानि आश्रित्य वाक्यरचनां कुरूत-

कर्माणि

[0.01] विद्धायाऽमृतमश्नुते
Chapter: [0.01] विद्धायाऽमृतमश्नुते
Concept: undefined > undefined
< prev  21 to 40 of 699  next > 
Advertisements
Advertisements
CBSE Commerce (English Medium) कक्षा १२ Question Bank Solutions
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Accountancy
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Business Studies
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Computer Science (Python)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Economics
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ English Core
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ English Elective - NCERT
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Entrepreneurship
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Geography
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Hindi (Core)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Hindi (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ History
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Informatics Practices
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Mathematics
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Physical Education
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Political Science
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Psychology
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Sanskrit (Core)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Sanskrit (Elective)
Question Bank Solutions for CBSE Commerce (English Medium) कक्षा १२ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×