मराठी

अधोलिखितानां समस्तपदानां विग्रह कुरूत | क्रियाविधिज्ञम् - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां समस्तपदानां विग्रह कुरूत |

क्रियाविधिज्ञम् 

एका वाक्यात उत्तर

उत्तर

क्रियाविधिज्ञम् - क्रिया + विधिज्ञम्

shaalaa.com
विक्रमस्यौदार्यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: विक्रमस्यौदार्यम् - अभ्यासः [पृष्ठ ७३]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 7 विक्रमस्यौदार्यम्
अभ्यासः | Q 7.02 | पृष्ठ ७३

संबंधित प्रश्‍न

विक्रमस्यौदार्यम् पाठ: कस्मात् ग्रन्थात् सङ्कलित:? 


जलमध्ये पुष्पाञ्जलि दत्वा क्षणं क: स्थित:?


समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्? 


प्रीतिलक्षणं कतिविधं भवति? 


दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:। 


यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।


सर्वेषां प्राणिनामनेनैव ______भवति। 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

वित्तानाम्


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

शिल्पिभि:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

गिरौ 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

एतेषाम्  


प्रकृतिप्रत्ययविभाग: क्रियताम |

उपक्रान्तवान् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गृहीत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

स्थितः


प्रकृतिप्रत्ययविभाग: क्रियताम |

दातव्यम् 


सन्धिविच्छेदं कुरूत ।

तेनैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्चोक्तम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तस्येप्सितम्


प्रकृतिप्रत्ययविभाग: क्रियताम |

चैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्च


प्रकृतिप्रत्ययविभाग: क्रियताम |

तदपि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

सोऽपि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तच्छुत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

त्वय्येवम् 


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तटाकोदरसंस्थानां परीवाह इवाम्भसाम्।।


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।भुङ़्क्ते भोजयते


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

विक्रमतुल्यम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

सकलगुणनिवास:


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

यज्ञसामग्री


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

जलमध्ये


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

पुष्पाञ्जलिम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

देदीप्यमानशरीरः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

यज्ञसमाप्तिः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

गुणकथनम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

ब्राह्मणसमूहः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

प्राणधारणम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

राजसमीपम् 


द्वितीयरत्नेन किम् उत्पद्यते? 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×