Advertisements
Advertisements
प्रश्न
प्रकृतिप्रत्ययविभाग: क्रियताम |
चैव
उत्तर
चैव - च + एव
APPEARS IN
संबंधित प्रश्न
विक्रमस्यौदार्यम् पाठ: कस्मात् ग्रन्थात् सङ्कलित:?
उपार्जितानां वित्तानां रक्षणं कथं भवति?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्?
प्रीतिलक्षणं कतिविधं भवति?
उपार्जितानां वित्तानां ______ हि रक्षणम्।
दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:।
तत: शिल्पिभिरतीव ______ मण्डप: कारितः।
तस्मे राजे व्ययार्थ ______दास्यामि।
यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।
सर्वेषां प्राणिनामनेनैव ______भवति।
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
वित्तानाम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
शिल्पिभि:
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
गिरौ
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
एतेषाम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
गत्वा
प्रकृतिप्रत्ययविभाग: क्रियताम |
गृहीत्वा
प्रकृतिप्रत्ययविभाग: क्रियताम |
दातव्यम्
सन्धिविच्छेदं कुरूत ।
तेनैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
तस्येप्सितम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्च
प्रकृतिप्रत्ययविभाग: क्रियताम |
तदपि
प्रकृतिप्रत्ययविभाग: क्रियताम |
सर्वापि
प्रकृतिप्रत्ययविभाग: क्रियताम |
प्राप्तैव
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
विक्रमतुल्यम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
क्रियाविधिज्ञम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
सकलगुणनिवास:
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
यज्ञसामग्री
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
समुद्रतीरम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
जलमध्ये
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
देदीप्यमानशरीरः
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
ययार्थम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
प्राणधारणम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
राजसमीपम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
विधाय