Advertisements
Advertisements
प्रश्न
प्रकृतिप्रत्ययविभाग: क्रियताम |
तस्येप्सितम्
उत्तर
तस्येप्सितम् - तस्य + ईप्सितम्
APPEARS IN
संबंधित प्रश्न
विक्रमस्यौदार्यम् पाठ: कस्मात् ग्रन्थात् सङ्कलित:?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
धनविषये कीदृश: व्यवहार: कर्तव्य:?
समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्?
प्रीतिलक्षणं कतिविधं भवति?
उपार्जितानां वित्तानां ______ हि रक्षणम्।
दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:।
तत: शिल्पिभिरतीव ______ मण्डप: कारितः।
भो समुद्र! ______ यज्ञं करोति।
तस्मे राजे व्ययार्थ ______दास्यामि।
यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
वित्तानाम्
अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।
एतेषाम्
प्रकृतिप्रत्ययविभाग: क्रियताम |
उपक्रान्तवान्
प्रकृतिप्रत्ययविभाग: क्रियताम |
गृहीत्वा
प्रकृतिप्रत्ययविभाग: क्रियताम |
स्थितः
प्रकृतिप्रत्ययविभाग: क्रियताम |
व्यतिक्रम्य
प्रकृतिप्रत्ययविभाग: क्रियताम |
दातव्यम्
सन्धिविच्छेदं कुरूत ।
तेनैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
चैव
प्रकृतिप्रत्ययविभाग: क्रियताम |
यच्च
प्रकृतिप्रत्ययविभाग: क्रियताम |
सर्वापि
प्रकृतिप्रत्ययविभाग: क्रियताम |
सोऽपि
प्रकृतिप्रत्ययविभाग: क्रियताम |
प्राप्तैव
सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तटाकोदरसंस्थानां परीवाह इवाम्भसाम्।।
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
विक्रमतुल्यम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
क्रियाविधिज्ञम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
समुद्रतीरम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
जलमध्ये
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
देदीप्यमानशरीरः
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
ययार्थम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
गुणकथनम्
अधोलिखितानां समस्तपदानां विग्रह कुरूत |
ब्राह्मणसमूहः
प्रकृतिप्रत्ययविभाग: क्रियताम |
विधाय
द्वितीयरत्नेन किम् उत्पद्यते?