मराठी

दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:। - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

दातव्यं भोक्तव्यं धनविषये ______ न कर्त्तव्य:। 

रिकाम्या जागा भरा

उत्तर

दातव्यं भोक्तव्यं धनविषये सञ्चयः न कर्त्तव्य: 

shaalaa.com
विक्रमस्यौदार्यम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 7: विक्रमस्यौदार्यम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 12
पाठ 7 विक्रमस्यौदार्यम्
अभ्यासः | Q 2. (ख) | पृष्ठ ७२

संबंधित प्रश्‍न

उपार्जितानां वित्तानां रक्षणं कथं भवति?


धनविषये कीदृश: व्यवहार: कर्तव्य:?


धनविषये कीदृश: व्यवहार: कर्तव्य:? 


जलमध्ये पुष्पाञ्जलि दत्वा क्षणं क: स्थित:?


समुद्र: राजे किमर्थं रत्नचतुष्टयं दत्तवान्? 


प्रीतिलक्षणं कतिविधं भवति? 


उपार्जितानां वित्तानां ______ हि रक्षणम्। 


तत: शिल्पिभिरतीव ______ मण्डप: कारितः। 


भो समुद्र! ______ यज्ञं करोति। 


तस्मे राजे व्ययार्थ ______दास्यामि। 


यद्रत्नं चतुरङ्गबलं ______ तद् ग्रहीष्यामः।


सर्वेषां प्राणिनामनेनैव ______भवति। 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

शिल्पिभि:


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

गिरौ 


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

एतेषाम्  


अधोलिखितानां पदानां वाक्येषु प्रयोगं कुरूत ।

दातव्यम् रोचते 


प्रकृतिप्रत्ययविभाग: क्रियताम |

उपक्रान्तवान् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

गत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

व्यतिक्रम्य 


प्रकृतिप्रत्ययविभाग: क्रियताम |

दातव्यम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

यच्चोक्तम् 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तस्येप्सितम्


प्रकृतिप्रत्ययविभाग: क्रियताम |

चैव 


प्रकृतिप्रत्ययविभाग: क्रियताम |

सर्वापि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

सोऽपि 


प्रकृतिप्रत्ययविभाग: क्रियताम |

तच्छुत्वा 


प्रकृतिप्रत्ययविभाग: क्रियताम |

त्वय्येवम् 


सप्रसङ्ग हिन्दीभाषया व्याख्या कार्या |

उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तटाकोदरसंस्थानां परीवाह इवाम्भसाम्।।


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

विक्रमतुल्यम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

क्रियाविधिज्ञम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

जलमध्ये


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

पुष्पाञ्जलिम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

देदीप्यमानशरीरः 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

ययार्थम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

गुणकथनम् 


अधोलिखितानां समस्तपदानां विग्रह कुरूत |

राजसमीपम् 


द्वितीयरत्नेन किम् उत्पद्यते? 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×