मराठी

अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत- सम्भासते - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

सम्भासते ।

एका वाक्यात उत्तर

उत्तर

सम्भासते → सम् + भास् (आत्मनेपद), लट्लकारः, प्रथमः पुरुषः, एकवचनम्।

shaalaa.com
हल्दीघाटी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: हल्दीघाटी - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 8 हल्दीघाटी
अभ्यासः | Q 8.5 | पृष्ठ ७१

संबंधित प्रश्‍न

आर्यभुवि शाटीतः का विराजते?


सनयः तनयः कः अस्ति?


कें नीलेन पक्षेण खम्‌ आहसन्ति?


तमः सहचरी का कथिता?


मूर्तिमती हल्दीघाटौ कथम्‌ आटौकते?


कदा हल्दीघाटौ मतिमाननीयां शोभां दधाति?


पिकालिगीतिः किमिव मातुः पूजनं करोति?


हल्दीघारी कंषां स्थली अस्ति?


वरभुवः अत्युदारा सुषमा कीदृशौ भासते?


प्रकृतिः कषां पञ्चपदार्थानामुपचारेण पूजनं करोति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

पूर्तिमती हल्दीघाटी जयति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

तरूणां ततिः कदम्ककृतमर्मरम्‌ आतनोति


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

निर्जनवने कुररी मातेव रोदिति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

मातुः पञ्चोपचार पूजनं करोति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

अस्रधारा शतधा अभवत्‌।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

स्वाधीनतार्यभुवि।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

दधाति + उषसि 


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

ततिस्तरूणाम्‌


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

निजर्नवने + अथ 


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

सुशुकाः + विलसन्ति


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

तदनु 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

ततिः


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

विहिता


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

प्रतापी 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

हसन्त


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

शिखी 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

प्रणीतम्


अथः प्रदत्तं श्लोकं पञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत-

प्रत्यहम्‌, मन्दमन्दं. मरन्दं, वहति, शोभां. काञ्चन।

प्राचची यदा हसति हे प्रिय ______ वायुर्यदा ______ नन्दनजं ______।या ______ किल तदा मतिमाननीयां ______ दधात्युषसि ______काञ्चनीयाम्‌॥


विशेषणानि विशेष्याणि च योजयित्वा पुनः लिखत-

  विशेषणानि विशेष्याणि
(क)  सुशोचिः    तनयः
(ख)  पारतन्त्याः    सुशुकाः
(ग)  प्रतापौ   शाटी
(घ)  क्वणन्तः   अस्रधारा
(ङ)   शतधा    कातराः
(च)  नीलेन   खच्योतपक्तिः
(छ)   अमला   पक्षनिवहेन

अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्

स्वाधीनता। 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

माननीया ।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

सन्तः।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

माता।


हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी^आग्ल८संस्कृतभाषया देयः।


महाराणाप्रतापस्य स्वातन्यसड्डर्ष हिन्दी/आंग्ल/संस्कृतभाषया वर्णयता


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×