Advertisements
Advertisements
प्रश्न
प्रकृतिः कषां पञ्चपदार्थानामुपचारेण पूजनं करोति?
उत्तर
प्रकृतिः पुष्पफलगन्धसमीरादीनां पूजनं करोति।
APPEARS IN
संबंधित प्रश्न
आर्यभुवि शाटीतः का विराजते?
उषसि हल्दीघारी कीदृशीं शोभां दधाति?
सनयः तनयः कः अस्ति?
कें नीलेन पक्षेण खम् आहसन्ति?
प्रतापनृपतेः अग्रधारा कतिधा अभवत्?
मूर्तिमती हल्दीघाटौ कथम् आटौकते?
कदा हल्दीघाटौ मतिमाननीयां शोभां दधाति?
पिकालिगीतिः किमिव मातुः पूजनं करोति?
कर्थं क्वणन्तः सुशुकाः विलसन्ति?
हल्दीघारी कंषां स्थली अस्ति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तरूणां ततिः कदम्ककृतमर्मरम् आतनोति
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
निर्जनवने कुररी मातेव रोदिति।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्रधारा शतधा अभवत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अमुतः अपि प्रियतमा स्थली।
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
स्वाधीनतार्यभुवि।
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
दधाति + उषसि
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
ततिस्तरूणाम्
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
निजर्नवने + अथ
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
सुशुकाः + विलसन्ति
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
तदनु
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
ततिः
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
विहिता
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
हसन्त
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
प्रणीतम्
अथः प्रदत्तं श्लोकं पञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत-
प्रत्यहम्, मन्दमन्दं. मरन्दं, वहति, शोभां. काञ्चन। |
प्राचची यदा हसति हे प्रिय ______ वायुर्यदा ______ नन्दनजं ______।या ______ किल तदा मतिमाननीयां ______ दधात्युषसि ______काञ्चनीयाम्॥
अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्
स्वाधीनता।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
माननीया ।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
सन्तः।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
तमः।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
सम्भासते ।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
स्थली।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
माता।
हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी^आग्ल८संस्कृतभाषया देयः।