Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
तरूणां ततिः कदम्ककृतमर्मरम् आतनोति
उत्तर
केषां ततिः कम् आतनोति ?
APPEARS IN
संबंधित प्रश्न
उषसि हल्दीघारी कीदृशीं शोभां दधाति?
सनयः तनयः कः अस्ति?
वरभुवः सुषमा कथं सम्भासते?
तमः सहचरी का कथिता?
प्रतापनृपतेः अग्रधारा कतिधा अभवत्?
मूर्तिमती हल्दीघाटौ कथम् आटौकते?
पिकालिगीतिः किमिव मातुः पूजनं करोति?
कर्थं क्वणन्तः सुशुकाः विलसन्ति?
हल्दीघारी कंषां स्थली अस्ति?
वरभुवः अत्युदारा सुषमा कीदृशौ भासते?
प्रकृतिः कषां पञ्चपदार्थानामुपचारेण पूजनं करोति?
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
पूर्तिमती हल्दीघाटी जयति।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
मातुः पञ्चोपचार पूजनं करोति।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अस्रधारा शतधा अभवत्।
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
अमुतः अपि प्रियतमा स्थली।
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
स्वाधीनतार्यभुवि।
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
दधाति + उषसि
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
ततिस्तरूणाम्
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
निजर्नवने + अथ
अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-
सुशुकाः + विलसन्ति
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
ततिः
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
विहिता
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
प्रतापी
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
हसन्त
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
शिखी
अथः प्रदत्तं श्लोकं पञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत-
प्रत्यहम्, मन्दमन्दं. मरन्दं, वहति, शोभां. काञ्चन। |
प्राचची यदा हसति हे प्रिय ______ वायुर्यदा ______ नन्दनजं ______।या ______ किल तदा मतिमाननीयां ______ दधात्युषसि ______काञ्चनीयाम्॥
अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्
स्वाधीनता।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
माननीया ।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
तमः।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
सम्भासते ।
अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक् कूरुत-
स्थली।
हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी^आग्ल८संस्कृतभाषया देयः।
महाराणाप्रतापस्य स्वातन्यसड्डर्ष हिन्दी/आंग्ल/संस्कृतभाषया वर्णयता