मराठी

महाराणाप्रतापस्य स्वातन्यसद्र्व हिन्दी ८^आग्ल संस्कृतभाषया वर्णयत। - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

महाराणाप्रतापस्य स्वातन्यसड्डर्ष हिन्दी/आंग्ल/संस्कृतभाषया वर्णयता

दीर्घउत्तर

उत्तर

संदर्भ:
प्रस्तुत प्रश्न पाठ हल्दीघाटी से लिया गया है। प्रतापविजय नामक इस खंडकाव्य में लेखक श्री ईशदत्त शास्त्री ने हल्दीघाटी की हर चीज़ को गवाह मानते हुए अति सुंदर मनोरंजक श्लोकों के माध्यम से यह ऐतिहासिक कहानी लिखी है। इस पाठ को पढ़कर युवा पीढ़ी में उत्साह और देशभक्ति की भावना भरेगी।
व्याख्या:
हमारा देश सैकड़ों साल परतंत्र रहा, बाहर से आए आक्रमणकारियों ने बहुत दबाया, शोषण किया फिर भी भारतवासियों के अंदर स्वाधीन होने की भावना बनी रही। महाराणा प्रताप मुस्लिम बादशाहों के साथ जीवन भर लड़ते रहे। उनके ज्यादा सैनिक और दूसरे सैन्य साजो-सामान का बड़ा अभाव था फिर भी वे बहुत बड़ी मुगल सेना से टक्कर लेते रहे।

राजस्थान में हल्दीघाटी नाम की जगह पर बड़ी मुस्लिम सेना को महाराणा प्रताप की थोड़ी-सी सेना ने नाक में दम कर दिया यह बात सब जानते हैं। हल्दीघाटी के युद्ध के आधार पर लेखकों और कवियों ने बहुत-सी किताबें व रचनाएँ रची हैं और वीर योद्धाओं को श्रद्धांजलि दी है।

प्रत्यक्ष उत्तर:
महाराणा प्रताप के स्वातन्त्र्य-संघर्ष का वर्णन : महाराणा प्रताप का जन्म 9 मई, 1540 को मेवाड़ क्षेत्र के उदयपुर के सिसोदिया राजवंश में हुआ। उनका जन्म कुंभलगढ़ दुर्ग में हुआ था। उनके पिता महाराणा उदयसिंह माता रानी जीवत कवंर थीं। महाराणा ने कभी अकबर की अधीनता स्वीकार नहीं की। इसके लिए अकबर ने कई कोशिशें की लेकिन सब व्यर्थ हुआ। इसी कारण महाराणा ने कई वर्षों तक मुगल बादशाह अकबर के साथ संघर्ष किया। इन्होंने 1576 में मुगल सेना का डटकर मुकाबला किया। इस युद्ध को 'हल्दीघाटी का युद्ध' कहा जाता है। मेवाड़ राज्य को जीतने के लिए अकबर ने अनेक प्रयासों में भी सफलता नहीं पाई। राणा को घास की रोटी खानी पड़ी और दर-दर भटकना पड़ा। इसी बीच मेवाड़ के राजमंत्री भामाशाह ने अपनी सारी दौलत महाराणा प्रताप को एक बार फिर अपनी सेना खड़ी करने के लिए भेंट कर दी। महाराणा का साथ भीलों ने भी दिया और इस प्रकार उन्होंने अंत तक संघर्षरत रहकर कभी हार नहीं मानी।
 
Answer: Description of Maharana Pratap's freedom struggle: Maharana Pratap was born on May 9, 1540, in the Sisodia dynasty of Udaipur in the Mewar region. He was born in Kumbhalgarh fort. His father Maharana Udai Singh's mother was Rani Jeevat Kawar. Maharana never accepted Akbar's submission. Akbar made many efforts for this but all in vain. For this reason, Maharana fought with the Mughal emperor Akbar for many years. He fought against the Mughal army in 1576. This war is called the 'Battle of Haldighati'. Akbar did not succeed in many attempts to conquer the kingdom of Mewar. Rana had to eat grass bread and wander from door to door. Meanwhile, Bhamashah, the Raj Minister of Mewar, presented all his wealth to Maharana Pratap to raise his army once again. The Bhils also supported Maharana and thus he never gave up on fighting till the end.
 
उत्तरम्‌: महाराणाप्रतापस्य जन्म मेवाडप्रदेशे उदयपुरस्य सिसोदियावंशस्य ९ मे १५४० तमे वर्षे अभवत् । सः कुम्भलगढदुर्गे जन्म प्राप्नोत् । तस्य पितुः महाराणा उदयसिंहस्य माता रानी जीवनकवारः आसीत् । अकबरस्य वशीकरणं महाराणा कदापि न स्वीकृतवान् । अकबरः अस्य कृते बहु प्रयत्नम् अकरोत् किन्तु सर्वे व्यर्थाः। अस्य कारणात् महाराणः मुगलसम्राट् अकबर इत्यनेन सह बहुवर्षपर्यन्तं युद्धं कृतवान् । सः १५७६ तमे वर्षे मुगलसेनायाः विरुद्धं युद्धं कृतवान् ।अयं युद्धम् 'हल्दीघाटीयुद्धम्' इति उच्यते । अकबरः मेवाडराज्यं जितुम् अनेकेषु प्रयत्नेषु सफलः न अभवत् । राणा तृणरोटिकां खादितुम् आसीत्, द्वारे द्वारे भ्रमणं च कर्तव्यम् आसीत् । एतस्मिन्नन्तरे मेवाडस्य राजमन्त्री भामाशाहः पुनः एकवारं स्वसेनायाः उत्थापनार्थं महाराणाप्रतापस्य समक्षं स्वसर्वं धनं समर्पितवान्। भीलाः अपि महाराणं समर्थयन्ति स्म, एवं सः अन्तपर्यन्तं युद्धं कदापि न त्यक्तवान् ।
shaalaa.com
हल्दीघाटी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: हल्दीघाटी - अभ्यासः [पृष्ठ ७१]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 8 हल्दीघाटी
अभ्यासः | Q 10 | पृष्ठ ७१

संबंधित प्रश्‍न

आर्यभुवि शाटीतः का विराजते?


उषसि हल्दीघारी कीदृशीं शोभां दधाति?


सनयः तनयः कः अस्ति?


वरभुवः सुषमा कथं सम्भासते?


तमः सहचरी का कथिता?


प्रतापनृपतेः अग्रधारा कतिधा अभवत्‌?


मूर्तिमती हल्दीघाटौ कथम्‌ आटौकते?


कदा हल्दीघाटौ मतिमाननीयां शोभां दधाति?


पिकालिगीतिः किमिव मातुः पूजनं करोति?


कर्थं क्वणन्तः सुशुकाः विलसन्ति?


वरभुवः अत्युदारा सुषमा कीदृशौ भासते?


प्रकृतिः कषां पञ्चपदार्थानामुपचारेण पूजनं करोति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

तरूणां ततिः कदम्ककृतमर्मरम्‌ आतनोति


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

मातुः पञ्चोपचार पूजनं करोति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

अमुतः अपि प्रियतमा स्थली।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

स्वाधीनतार्यभुवि।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

दधाति + उषसि 


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

ततिस्तरूणाम्‌


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

निजर्नवने + अथ 


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

सुशुकाः + विलसन्ति


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

तदनु 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

ततिः


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

हसन्त


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

शिखी 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

प्रणीतम्


अथः प्रदत्तं श्लोकं पञ्जूषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत-

प्रत्यहम्‌, मन्दमन्दं. मरन्दं, वहति, शोभां. काञ्चन।

प्राचची यदा हसति हे प्रिय ______ वायुर्यदा ______ नन्दनजं ______।या ______ किल तदा मतिमाननीयां ______ दधात्युषसि ______काञ्चनीयाम्‌॥


विशेषणानि विशेष्याणि च योजयित्वा पुनः लिखत-

  विशेषणानि विशेष्याणि
(क)  सुशोचिः    तनयः
(ख)  पारतन्त्याः    सुशुकाः
(ग)  प्रतापौ   शाटी
(घ)  क्वणन्तः   अस्रधारा
(ङ)   शतधा    कातराः
(च)  नीलेन   खच्योतपक्तिः
(छ)   अमला   पक्षनिवहेन

अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्

स्वाधीनता। 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

माननीया ।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

सन्तः।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

तमः।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

स्थली।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

माता।


हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी^आग्ल८संस्कृतभाषया देयः।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

भासमाना


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×