मराठी

कर्थं क्वणन्तः सुशुकाः विलसन्ति? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

कर्थं क्वणन्तः सुशुकाः विलसन्ति?

एका वाक्यात उत्तर

उत्तर

'श्रीराम' नाम मधुरं मधुरं क्वणन्तः सुशुकाः विलसन्ति।

shaalaa.com
हल्दीघाटी
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 8: हल्दीघाटी - अभ्यासः [पृष्ठ ६९]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
पाठ 8 हल्दीघाटी
अभ्यासः | Q 2. (घ) | पृष्ठ ६९

संबंधित प्रश्‍न

आर्यभुवि शाटीतः का विराजते?


उषसि हल्दीघारी कीदृशीं शोभां दधाति?


सनयः तनयः कः अस्ति?


कें नीलेन पक्षेण खम्‌ आहसन्ति?


वरभुवः सुषमा कथं सम्भासते?


तमः सहचरी का कथिता?


प्रतापनृपतेः अग्रधारा कतिधा अभवत्‌?


मूर्तिमती हल्दीघाटौ कथम्‌ आटौकते?


पिकालिगीतिः किमिव मातुः पूजनं करोति?


हल्दीघारी कंषां स्थली अस्ति?


वरभुवः अत्युदारा सुषमा कीदृशौ भासते?


प्रकृतिः कषां पञ्चपदार्थानामुपचारेण पूजनं करोति?


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

पूर्तिमती हल्दीघाटी जयति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

तरूणां ततिः कदम्ककृतमर्मरम्‌ आतनोति


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

निर्जनवने कुररी मातेव रोदिति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

मातुः पञ्चोपचार पूजनं करोति।


अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत- 

अमुतः अपि प्रियतमा स्थली।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

स्वाधीनतार्यभुवि।


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

ततिस्तरूणाम्‌


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

निजर्नवने + अथ 


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

सुशुकाः + विलसन्ति


अधोलिखितपदेषु सन्धिं/सन्धिच्छेदं वा कूरुत-

तदनु 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

विहिता


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

प्रतापी 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

हसन्त


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

शिखी 


अधोलिखितानां पदानां व्याकरणानुसारं पदपरिचयः दीयताम्

स्वाधीनता। 


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

माननीया ।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

तमः।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

सम्भासते ।


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

माता।


हल्वीघाटीयुद्धस्य एतिहासिकः परिचयः हिन्दी^आग्ल८संस्कृतभाषया देयः।


महाराणाप्रतापस्य स्वातन्यसड्डर्ष हिन्दी/आंग्ल/संस्कृतभाषया वर्णयता


अधोलिखितपदेषु प्रकृतिं प्रत्ययं च पृथक्‌ कूरुत-

भासमाना


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×