मराठी

प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत- एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रदत्तसंख्यापदानि आरोहक्रमेण लिखत-

एकविंशतिः, दश, सप्तत्रिंशत्, एकादश, नवचत्वारिंशत्, पञ्चविंशतिः, षट्चत्वारिंशत्, सप्तदश, षट्, द्वात्रिंशत्।

एका वाक्यात उत्तर

उत्तर

नवचत्वारिंशत्, षट्चत्वारिंशत्, सप्तत्रिंशत्, द्वात्रिंशत्, पञ्चविंशतिः, एकविंशतिः, सप्तदश, एकादश, दश, षट्।

shaalaa.com
शब्दरूपाणि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 10: शब्दरूपाणि - अभ्यासः 3 [पृष्ठ १२२]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 10 शब्दरूपाणि
अभ्यासः 3 | Q 4. (अ) | पृष्ठ १२२

संबंधित प्रश्‍न

अधुना प्रयोगं कुर्मः

षष्ठी विभक्तिः

रामस्य पिता दशरथ: आसीतू।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

'फलं पतति।

पुस्तके स्त:।

______ चलन्ति।


अधुना प्रयोगं कुर्मः

 सप्तमि विभक्तिः

पुस्तके चित्राणि सन्ति।

______

______


अधुना प्रयोगं कुर्मः

द्वितीय विभक्तिः

राम: सीतां बने अत्यजतू।

सः नौके पश्यति।

______


अधुना प्रयोगं कुर्मः

तृतीया विभक्ति:

घटिकया समयज्ञानं भवति।

सः कथाभ्याम्‌ मनोरज्जनं करोति।

______


अधुना प्रयोगं कुर्मः

षष्ठी विभक्ति:

महिलाया: शाटिका सुन्दररिस्त।

______

______


अधुना प्रयोगं कुर्मः

प्रथमा विभक्ति:

मुनि: बने बसति।

ऋषी तपस्यां कुरुत:।

______


तृतीया विभक्तिः

कविना मधुरकविता रचिता।

______

______


अधुना प्रयोगं कुर्मः

'पञ्चमी विभक्ति:

अग्ने: दूरं तिष्ठा।

______

______


अधुना प्रयोगं कुर्मः

चतुर्थी विभक्ति:

भूपतये आसनम्‌ इदम।

______

नृपतिभ्य: प्रजा: स्वपुत्रवत्‌ भवितव्या:।


अधुना प्रयोगं कुर्मः

सप्तमी विभक्ति:

ऋषिषु तपस्याशक्ति: भवति।

______

______


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ दुग्धम् अतिमधुरं भवति। (धेनु-षष्ठी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ बहवः गुणाः भवन्ति।(मधु-सप्तमी-एक.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

जनाः ______ प्रयोगेण एव कार्यं कर्तुं क्षमाः भवन्ति (बुद्धि-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ विनयशीलाः भवन्ति। (विद्वस्-प्रथमा बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

यथा ______ तथा चित्ते अपि सत्यता भवेत्। (वाच-सप्तमी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ प्रतिकूलानि परेषां न समाचरेत्। (आत्मन्-षष्ठी)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______ श्रद्धापुष्पाणि अर्पयामि अहम्।(विद्वस्-चतुर्थी-बहु.)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

______  ज्ञानेन क: लाभः यत् क्रियान्वितं न स्यात्। (तत्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

भाषणप्रतिस्पर्धायाः पुरस्कारः ______ बालिकया प्राप्तः? (किम्)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 __________ बालकाः अत्र आगत्य प्रसन्नाः भवन्ति। (सर्व)


निर्देशानुसारं विभक्तिं प्रयुज्य वाक्यपूर्तिं कुरुत-

 ______ स्यूते अद्य साहित्यस्य पुस्तकं नास्ति। (अस्मद्-षष्ठी-एक.)


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

अहम् ______ (2) नेत्राभ्याम् पश्यामि।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (1) पात्रे ______ (9) फलानां रसं वर्तते?


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

______ (10) आननानि यस्य, सः दशननः कथ्यते।


उचितैः संख्यापदैः रिक्तस्थानानि पूर्यन्ताम्-

 चर्यायाम् ______ (33) विद्वांसः भागं गृहीतवन्तः।


शुद्धं विकल्पं गोलाकारं कुरुत-


शुद्धं विकल्पं गोलाकारं कुरुत-


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

उद्याने ______ (4) महिलाः भ्रमन्ति।


उचितेन विकल्पेन रिक्तस्थानानि पूरयत-

 पाण्डवाः ______ आसन्। 


ध्यानेन चिन्तयित्वा वदत लिखत च-

सुधायाः जन्मदिवसः आसीत्। तस्याः माता तस्मै पञ्चाशत् चॉकलेहान (Chocolate) कक्षायां वितरणाय अयच्छत्। कक्षायां सप्तत्रिंशत् छात्राः उपस्थितः आसन्। तया कति ‘चॉकलेहाः’ वितरिताः कति च अवशिष्टा:?


ध्यानेन चिन्तयित्वा वदत लिखत च-

विजयस्य समीपे द्विचत्वारिंशत् लेखन्यः आसन्। सः प्रतिच्छात्रं द्वेलेखिन्यौ वितरितुम् इच्छति। सः कति छात्रेभ्यः लेखिन्यः प्रदास्यति येन किमपि अवशिष्टं न भवेत्।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×