मराठी

English Medium इयत्ता १० - CBSE Important Questions for Sanskrit

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit
< prev  21 to 40 of 61  next > 

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।

क: + अपि त्रैलोक्ये मत्सदृश:।

Appears in 1 question paper
Chapter: [0.06] सन्धि:
Concept: सन्धि:

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

धिङ् मामेवं भूतम्‌।

Appears in 1 question paper
Chapter: [0.06] सन्धि:
Concept: सन्धि:

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत।

सर्वथा सम्यगुक्तम्‌

Appears in 1 question paper
Chapter: [0.06] सन्धि:
Concept: सन्धि:

अधोलिखित-रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

काक: कृष्ण: भवति।

Appears in 1 question paper
Chapter: [0.06] सुभाषितानि
Concept: सुभाषितानि

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

किं वनराजपदाय सुपात्रं चीयते?

Appears in 1 question paper
Chapter: [0.07] समासा:
Concept: समासा:।

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

दीन पुत्रे माता कृपया आर्द्रं हृदयं यस्या: सा भवेत्‌।

Appears in 1 question paper
Chapter: [0.07] समासा:
Concept: समासा:।

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

कुशलवौ सभां प्रविशत:।

Appears in 1 question paper
Chapter: [0.07] समासा:
Concept: समासा:।

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

प्रजासुखे सुखं राज्ञ:।

Appears in 1 question paper
Chapter: [0.07] समासा:
Concept: समासा:।

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

सव्यवधानं न चारित्रलोपाय।

Appears in 1 question paper
Chapter: [0.07] समासा:
Concept: समासा:।

प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।

गङ्गा हिमालयात्‌ प्रभवति, यमुना ______ प्रभवति?

Appears in 1 question paper
Chapter: [0.07] अव्यय
Concept: अव्यय

प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।

विद्यालये ______ कार्यक्रम: भविष्यति।

Appears in 1 question paper
Chapter: [0.07] अव्यय
Concept: अव्यय

प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।

______ वृष्टि: प्रारभत।

Appears in 1 question paper
Chapter: [0.07] अव्यय
Concept: अव्यय

प्रदत्तै: उचितै: अव्ययपदै: अधोलिखितवाक्यम् रिक्तस्थानानि पूरयत।

धनस्य ______ प्रयोगं मा कुर्युः।

Appears in 1 question paper
Chapter: [0.07] अव्यय
Concept: अव्यय

अधोलिखितवाक्यम् रेखाङ्कितपद प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत।

अपर: वानर: सिंहस्य पुच्छं धुनाति।

Appears in 1 question paper
Chapter: [0.07] सौहार्दं प्रकृते: शोभा
Concept: सौहार्दं प्रकृते: शोभा

अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

'विद्वान्‌' एव चक्षुष्मान् प्रकीर्तित:।

Appears in 1 question paper
Chapter: [0.08] प्रत्‍यया:
Concept: प्रत्‍यया:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

मम नृत्यं प्रकृते: आराधन + टाप्‌

Appears in 1 question paper
Chapter: [0.08] प्रत्‍यया:
Concept: प्रत्‍यया:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

चित्ते 'अवक्रता' भवेत्‌।

Appears in 1 question paper
Chapter: [0.08] प्रत्‍यया:
Concept: प्रत्‍यया:

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

इयं काचित्‌ व्याघ्रमारी इति।

Appears in 1 question paper
Chapter: [0.08] प्रत्‍यया:
Concept: प्रत्‍यया:

अधोलिखितवाक्यम् रेखाङ्कितपद प्रकृतिप्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्य: चित्वा लिखत।

वेदानां महत्‌ + त्व को न जानाति?

Appears in 1 question paper
Chapter: [0.08] प्रत्‍यया:
Concept: प्रत्‍यया:

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

आरक्षी सुपष्टदेह आसीत्‌, अभियुक्तश्च अतीव कृशकाय:। भारवत: शवस्य स्कन्धेन वहनं तत्कृते दुष्करम्‌ आसीत्‌। स भारवेदनया क्रन्दति स्म। तस्य क्रन्दनं निशम्य मुदित आरक्षी तमुवाच - "रे दुष्ट! तस्मिन् दिने त्वयाऽहं चोरिताया मञ्जूषाया ग्रहणाद्‌ वारितः। इदानीं निजकृत्यस्य फलं भुङ्क्ष्व। अस्मिन् चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे” इति प्रोच्य उच्चै: अहसत्‌। यथाकथञ्चिद्‌ उभौ शवमानीय एकस्मिन् चत्वरे स्थापितवन्तौ। न्यायाधीशेन पुनस्तौ घटनाया: विषये वक्तुमादिष्टौ। आरक्षिणि निजपक्षं प्रस्तुतवति आश्चर्यम्‌ अघटत्‌ स शव: प्रावारकमपसार्य न्यायाधीशमभिवाद्य निवेदितवान्‌ - मान्यवर! एतेन आरक्षिणा अध्वनि यदुक्तं तद्‌ वर्णयामि 'त्वयाऽहं चोरिताया: मञ्जूषाया: ग्रहणाद्‌ वारितः, अतः निजकृत्यस्य फलं भुङ्क्ष्व।'

(i) एकपदेन उत्तरत। (केवलं प्रश्नद्वयम्)       1

(क) सुपष्टदेह: क: आसीत्‌?

(ख) अभियुक्ताय भारवत: कस्य वहनं दुष्करम्‌ आसीत्‌?

(ग) कृशकायः क: आसीत्‌?

(ii) पूर्णवाक्येन उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) आरक्षी अभियुक्तं प्रति दण्डविषये किम्‌ प्रोच्य उच्चै: अहसत्‌?

(ख) अभियुक्तः कया क्रन्दति स्म?

(ग) उभौ शवम्‌ आनीय कुत्र स्थापितवन्तौ?

(iii) निर्देशानुसारम्‌ उत्तरत। (केवलं प्रश्नद्वयम्)        2

(क) त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे अत्र वाक्ये कर्तृपदं किम्‌?

(ख) 'चोरिताया:' इति विशेषणपदस्य विशेष्यपदं किम्‌?

(ग) 'प्रणम्य' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?

Appears in 1 question paper
Chapter: [0.08] विचित्र: साक्षी
Concept: विचित्र: साक्षी
< prev  21 to 40 of 61  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×