English

अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत। गुणाः | - Sanskrit (Elective)

Advertisements
Advertisements

Question

अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

गुणाः  |

One Line Answer

Solution

गुणाः = गुण शब्द पुल्लिंग बहुवचन प्रथमा विभक्ति|  

shaalaa.com
नवद्रव्याणि
  Is there an error in this question or solution?
Chapter 14: नवद्रव्याणि - अभ्यासः [Page 92]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 14 नवद्रव्याणि
अभ्यासः | Q 8. अ. (घ) | Page 92

RELATED QUESTIONS

पदार्थाः कति भवन्ति?


तेजः कीदृशं कथ्यते?


अतीतादिव्यवहारहेतुः कः?


आत्मा कतिविधः?


कस्मात्‌ ग्रन्थात्‌ सङ्गृहीतः एषः पाठः?


कानि पञ्चकर्माणि पाठे वर्णितानि?


मनः कस्य साधनम्‌?


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

आपः शरीरेन्द्रियविषयभेदात्  ______ भवति ।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

वायोः द्वो भेद्दो नित्यः ______ आनित्यः कार्यरुपश्च।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

पृथिवी ______ सा नित्याऽनित्या, परमाणुरूपा कार्यरूपा च। 


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

उत्क्षेपणाऽपक्षेपणाऽऽ कञ्चन ______ गमनानि पञ्चकर्माणि भवन्ति।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

मनः प्रत्यात्मनियतत्वात्‌  ______ परमाणुरूपं नित्यं च।


यथोयितं योजयत।

शीतस्पर्शवत्यः सर्वज्ञः
चतुर्विधः रूपरहितः
ईश्वरः अभावः
वायुः आकाशम्‌
शब्दगुणकम्‌ आपः

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

चैकः - ______ + ______ 


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

प्रत्यात्मम् = ______ + ______


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

तच्च = ______ + ______


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

अभावश्च =  ______ + ______


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

पृथिव्याप्तेजः = ______ + ______


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

अनित्यम्‌ ।


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

चतुर्विशतिः। 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

नवैव  | 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

समवायः | 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

रुपरहितः |  


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

उत्क्षेपणम्‌ - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनित्या - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

पृथिवी - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनन्तम् - ______ 


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

द्रव्याणि । 


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

विभ्वी |


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

लक्षणानि |


समस्तपदानां विग्रहं कृत्वा लिखत ।

सप्तपदार्थाः = ______ 


समस्तपदानां विग्रहं कृत्वा लिखत ।

रूपरहितः =______ 


कानि पञ्चकर्माणि? सोदाहरणं स्पष्टयत ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×