English

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत। तच्च = ______ + ______ - Sanskrit (Elective)

Advertisements
Advertisements

Question

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

तच्च = ______ + ______

Fill in the Blanks

Solution

तच्च = तत् + च : तच्च - (इचुत्व सन्धिः)।

shaalaa.com
नवद्रव्याणि
  Is there an error in this question or solution?
Chapter 14: नवद्रव्याणि - अभ्यासः [Page 91]

APPEARS IN

NCERT Sanskrit - Shashwati Class 11
Chapter 14 नवद्रव्याणि
अभ्यासः | Q 5. (ग​) | Page 91

RELATED QUESTIONS

पदार्थाः कति भवन्ति?


पृथिव्याः कति भेदाः उक्ताः?


तेजः कीदृशं कथ्यते?


अतीतादिव्यवहारहेतुः कः?


कस्मात्‌ ग्रन्थात्‌ सङ्गृहीतः एषः पाठः?


मनः कस्य साधनम्‌?


वायोः कतिभेदाः?


अतीतादिव्यवहारहेतुः कालः, स च कौदृशः?


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

आपः शरीरेन्द्रियविषयभेदात्  ______ भवति ।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

वायोः द्वो भेद्दो नित्यः ______ आनित्यः कार्यरुपश्च।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

पृथिवी ______ सा नित्याऽनित्या, परमाणुरूपा कार्यरूपा च। 


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

उत्क्षेपणाऽपक्षेपणाऽऽ कञ्चन ______ गमनानि पञ्चकर्माणि भवन्ति।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

मनः प्रत्यात्मनियतत्वात्‌  ______ परमाणुरूपं नित्यं च।


यथोयितं योजयत।

शीतस्पर्शवत्यः सर्वज्ञः
चतुर्विधः रूपरहितः
ईश्वरः अभावः
वायुः आकाशम्‌
शब्दगुणकम्‌ आपः

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

चैकः - ______ + ______ 


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

प्रत्यात्मम् = ______ + ______


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

अभावश्च =  ______ + ______


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

पृथिव्याप्तेजः = ______ + ______


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

चतुर्विशतिः। 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

नवैव  | 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

रुपरहितः |  


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

उत्क्षेपणम्‌ - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

सामान्यम्‌ = ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनित्या - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

पृथिवी - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनन्तम् - ______ 


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

मनांसि ।


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

गुणाः  |


समस्तपदानां विग्रहं कृत्वा लिखत ।

सप्तपदार्थाः = ______ 


समस्तपदानां विग्रहं कृत्वा लिखत ।

व्यवहारहेतुः =______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×