English

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 14 - नवद्रव्याणि [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 14 - नवद्रव्याणि - Shaalaa.com
Advertisements

Solutions for Chapter 14: नवद्रव्याणि

Below listed, you can find solutions for Chapter 14 of CBSE NCERT for Sanskrit - Shashwati Class 11.


अभ्यासः
अभ्यासः [Pages 90 - 92]

NCERT solutions for Sanskrit - Shashwati Class 11 14 नवद्रव्याणि अभ्यासः [Pages 90 - 92]

एक्पदं उत्तरं लिखत्

अभ्यासः | Q 1. (क) | Page 90

पदार्थाः कति भवन्ति?

अभ्यासः | Q 1. (ख) | Page 90

पृथिव्याः कति भेदाः उक्ताः?

अभ्यासः | Q 1. (ग) | Page 90

तेजः कीदृशं कथ्यते?

अभ्यासः | Q 1. (घ) | Page 90

अतीतादिव्यवहारहेतुः कः?

अभ्यासः | Q 1. (ङ) | Page 90

आत्मा कतिविधः?

पूर्णवाक्येन उत्तरत

अभ्यासः | Q 2. (क) | Page 90

कस्मात्‌ ग्रन्थात्‌ सङ्गृहीतः एषः पाठः?

अभ्यासः | Q 2. (ख) | Page 90

कानि पञ्चकर्माणि पाठे वर्णितानि?

अभ्यासः | Q 2. (ग) | Page 90

मनः कस्य साधनम्‌?

अभ्यासः | Q 2. (घ) | Page 90

वायोः कतिभेदाः?

अभ्यासः | Q 2. (ङ) | Page 90

अतीतादिव्यवहारहेतुः कालः, स च कौदृशः?

अभ्यासः | Q 3. (क) | Page 91

मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

आपः शरीरेन्द्रियविषयभेदात्  ______ भवति ।

  • त्रिविधम्‌

  • गन्धवती

  • प्रसारण

  • परमाणुरूपः

  • अनन्तम्

अभ्यासः | Q 3. (ख) | Page 91

मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

वायोः द्वो भेद्दो नित्यः ______ आनित्यः कार्यरुपश्च।

  • त्रिविधम्‌

  • गन्धवती

  • प्रसारण

  • परमाणुरूपः

  • अनन्तम्

अभ्यासः | Q 3. (ग) | Page 91

मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

पृथिवी ______ सा नित्याऽनित्या, परमाणुरूपा कार्यरूपा च। 

  • त्रिविधम्‌

  • गन्धवती

  • प्रसारण

  • परमाणुरूपः

  • अनन्तम्

अभ्यासः | Q 3. (घ) | Page 91

मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

मनः प्रत्यात्मनियतत्वात्‌  ______ परमाणुरूपं नित्यं च।

  • त्रिविधम्‌

  • गन्धवती

  • प्रसारण

  • परमाणुरूपः

  • अनन्तम्

अभ्यासः | Q 3. (ङ) | Page 91

मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

उत्क्षेपणाऽपक्षेपणाऽऽ कञ्चन ______ गमनानि पञ्चकर्माणि भवन्ति।

  • त्रिविधम्‌

  • गन्धवती

  • प्रसारण

  • परमाणुरूपः

  • अनन्तम्

अभ्यासः | Q 4 | Page 91

यथोयितं योजयत।

शीतस्पर्शवत्यः सर्वज्ञः
चतुर्विधः रूपरहितः
ईश्वरः अभावः
वायुः आकाशम्‌
शब्दगुणकम्‌ आपः
अभ्यासः | Q 5. (क​) | Page 91

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

चैकः - ______ + ______ 

अभ्यासः | Q 5. (ख​) | Page 91

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

प्रत्यात्मम् = ______ + ______

अभ्यासः | Q 5. (ग​) | Page 91

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

तच्च = ______ + ______

अभ्यासः | Q 5. (घ​) | Page 91

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

अभावश्च =  ______ + ______

अभ्यासः | Q 5. (डः) | Page 91

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

पृथिव्याप्तेजः = ______ + ______

अभ्यासः | Q 6.1 | Page 91

प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

अनित्यम्‌ ।

अभ्यासः | Q 6.2 | Page 91

प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

चतुर्विशतिः। 

अभ्यासः | Q 6.3 | Page 91

प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

नवैव  | 

अभ्यासः | Q 6.4 | Page 91

प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

समवायः | 

अभ्यासः | Q 6.5 | Page 91

प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

रुपरहितः |  

अभ्यासः | Q 7. (क) | Page 91

पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

उत्क्षेपणम्‌ - ______ 

अभ्यासः | Q 7. (ख) | Page 91

पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

सामान्यम्‌ = ______ 

अभ्यासः | Q 7. (ग) | Page 91

पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनित्या - ______ 

अभ्यासः | Q 7. (घ) | Page 91

पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

पृथिवी - ______ 

अभ्यासः | Q 7. (ङः) | Page 91

पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनन्तम् - ______ 

अभ्यासः | Q 8. अ. (क) | Page 92

अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

द्रव्याणि । 

अभ्यासः | Q 8. अ. (ख) | Page 92

अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

मनांसि ।

अभ्यासः | Q 8. अ. (ग) | Page 92

अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

विभ्वी |

अभ्यासः | Q 8. अ. (घ) | Page 92

अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

गुणाः  |

अभ्यासः | Q 8. अ. (ङः) | Page 92

अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

लक्षणानि |

अभ्यासः | Q 8. आ. (क) | Page 92

समस्तपदानां विग्रहं कृत्वा लिखत ।

सप्तपदार्थाः = ______ 

अभ्यासः | Q 8. आ. (ख) | Page 92

समस्तपदानां विग्रहं कृत्वा लिखत ।

अनन्ताः = ______

अभ्यासः | Q 8. आ. (ग) | Page 92

समस्तपदानां विग्रहं कृत्वा लिखत ।

शरीरेन्द्रियविषयभेदात्‌ - ______

अभ्यासः | Q 8. आ. (घ) | Page 92

समस्तपदानां विग्रहं कृत्वा लिखत ।

व्यवहारहेतुः =______ 

अभ्यासः | Q 8. आ. (ङः) | Page 92

समस्तपदानां विग्रहं कृत्वा लिखत ।

रूपरहितः =______ 

अभ्यासः | Q 9 | Page 92

कानि पञ्चकर्माणि? सोदाहरणं स्पष्टयत ।

Solutions for 14: नवद्रव्याणि

अभ्यासः
NCERT solutions for Sanskrit - Shashwati Class 11 chapter 14 - नवद्रव्याणि - Shaalaa.com

NCERT solutions for Sanskrit - Shashwati Class 11 chapter 14 - नवद्रव्याणि

Shaalaa.com has the CBSE Mathematics Sanskrit - Shashwati Class 11 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shashwati Class 11 CBSE 14 (नवद्रव्याणि) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shashwati Class 11 chapter 14 नवद्रव्याणि are नवद्रव्याणि.

Using NCERT Sanskrit - Shashwati Class 11 solutions नवद्रव्याणि exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shashwati Class 11 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 14, नवद्रव्याणि Sanskrit - Shashwati Class 11 additional questions for Mathematics Sanskrit - Shashwati Class 11 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×