Advertisements
Advertisements
Question
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
अनित्या - ______
Solution
अनित्या = नित्या
APPEARS IN
RELATED QUESTIONS
पदार्थाः कति भवन्ति?
पृथिव्याः कति भेदाः उक्ताः?
तेजः कीदृशं कथ्यते?
आत्मा कतिविधः?
कस्मात् ग्रन्थात् सङ्गृहीतः एषः पाठः?
कानि पञ्चकर्माणि पाठे वर्णितानि?
वायोः कतिभेदाः?
अतीतादिव्यवहारहेतुः कालः, स च कौदृशः?
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
आपः शरीरेन्द्रियविषयभेदात् ______ भवति ।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
वायोः द्वो भेद्दो नित्यः ______ आनित्यः कार्यरुपश्च।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
पृथिवी ______ सा नित्याऽनित्या, परमाणुरूपा कार्यरूपा च।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
उत्क्षेपणाऽपक्षेपणाऽऽ कञ्चन ______ गमनानि पञ्चकर्माणि भवन्ति।
मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।
मनः प्रत्यात्मनियतत्वात् ______ परमाणुरूपं नित्यं च।
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
चैकः - ______ + ______
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
प्रत्यात्मम् = ______ + ______
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
तच्च = ______ + ______
सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।
पृथिव्याप्तेजः = ______ + ______
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
नवैव |
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
समवायः |
प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।
रुपरहितः |
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
उत्क्षेपणम् - ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
सामान्यम् = ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
पृथिवी - ______
पाठात् विपरीतार्थकपदानि चित्वा लिखत।
अनन्तम् - ______
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
द्रव्याणि ।
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
मनांसि ।
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
विभ्वी |
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
गुणाः |
अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।
लक्षणानि |
समस्तपदानां विग्रहं कृत्वा लिखत ।
सप्तपदार्थाः = ______
समस्तपदानां विग्रहं कृत्वा लिखत ।
अनन्ताः = ______
समस्तपदानां विग्रहं कृत्वा लिखत ।
व्यवहारहेतुः =______
समस्तपदानां विग्रहं कृत्वा लिखत ।
रूपरहितः =______
कानि पञ्चकर्माणि? सोदाहरणं स्पष्टयत ।