English

चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?

One Line Answer

Solution

चञ्चल: 'मातृस्वस:!' इति लोमशिकां सम्बोधितवान्‌।

shaalaa.com
कण्टकेनैव कण्टकम्
  Is there an error in this question or solution?
Chapter 5: कण्टकेनैव कण्टकम् - अभ्यासः [Page 30]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 2.(घ) | Page 30

RELATED QUESTIONS

व्याधस्य नाम किम् आसीत्?


चञ्चल: व्याघ्रं कुत्र दृष्टवान्?


निःसहायो व्याध: किमयाचत?


चञ्चलेन वने किं कृतम्?


व्याघ्रस्य पिपासा कथं शान्ता अभवत्?


जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
यत्र कुत्रापि छेदनं कुर्वन्ति। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

चञ्चलः वृक्षम् उपगम्य अपृच्छत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

मानवाः वृक्षाणां छायायां विरमन्ति।


यथानिर्देशमुत्तरत–

अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ______ ______ ______

 धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
द्रष्टुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
पातुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
कृत्वा = ______ + ______

सर्वः किं समीहते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×