English

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत- विग्र: समस्तपदम् नाम परोषम् उपकार: ______ ______ - Sanskrit

Advertisements
Advertisements

Question

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
परोषम् उपकार: ______ ______
Fill in the Blanks

Solution

विग्र: समस्तपदम् नाम
परोषम् उपकार: परोपकारः षष्ठी तत्पुरुषः
shaalaa.com
समासा:।
  Is there an error in this question or solution?
Chapter 9: समासाः - अभ्यासः [Page 112]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 9 समासाः
अभ्यासः | Q 2. ii. | Page 112

RELATED QUESTIONS

प्रदत्तपदानां विग्रहं कृत्वा समासनाम लिखत-

समस्तपदम् विग्र: नाम
गृहोद्याने ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
धर्मः च अर्थः च ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
मातुः गृहे ______ ______

प्रदत्तपदानां समासं कृत्वा समासनाम लिखत-

विग्र: समस्तपदम् नाम
न इष्टम् ______ ______

विग्र: समस्तपदम् नाम
लाभः च अलाभः च ______ ______

अधोलिखित-तालिकायाम् समस्तपदं विग्रह वा लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1.  __________ सप्तानाम् अह्रां समाहारः
2. पञ्चानां पात्राणां समाहारः  __________
3.  __________ त्रयाणां भुवनानां समाहारः
4. पञ्चरात्रम्  __________
5. अष्टाध्यायी  __________

अधोलिखिततालिकायां समस्तपदेभ्यः विग्रह विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमः समस्तपदम् विग्रहः
1. अग्निसोमो ___________
2. पाणिपादम् ___________
3. ___________ साता च रामः च
4. इन्द्रः च वरुणः च ___________
5. ___________ रमा च शारदा च
6. ___________ धर्मः च अर्थः च कामः च मोक्षः च
7. लतापुष्पम् ___________
8. ___________ मूषकः च मार्जारः च
9. अहोरात्रम् ___________
10. ___________ सुखं च दुःखम् च

अधोलिखितसमस्तपदेभ्यः विग्रहाः, विग्रहेभ्यः च समस्तपदानि लिख्यन्ताम्-

क्रमः समस्तपदानि विग्रहः
1. ___________ लम्बम् उदरं यस्य सः
2. पीताम्बरः ___________
3. ___________ कृतः उपकारः येन सः
4. प्रत्युपन्नमतिः ___________
5. ___________ गज इव आननं यस्य सः
6. चन्द्रमुखी ___________
7. ___________ चक्रं पाणौ यस्य सः
8. चन्द्रमौलि: ___________
9. ___________ बहूनि कमलानि यस्मिन् तत्
10. ___________ जितानि इन्द्रियाणि येन सः

समस्तपदम विग्रहः समासनाम
हस्तस्थम्‌  हस्ते तिष्ठति इति ______

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
प्रतिदिनम्‌ दिनेदिने ______

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
पुस्तकपठनमग्नः ______ सप्तमी- तत्पुरुषः ।

तालिकां पूरयत 

सामासिकपदम्  विग्रहवाक्यम् समासनाम
भुजगयमिता भुजगे : यमिताः। ______

कृति : – समस्तपदान् अन्विष्य वर्तुलम् आलिखत ।


१) क्षुद्रा बुद्धिः यस्य सः ।
२) विशालौ बाहू यस्य सः ।
३) एकः दन्तः यस्य सः ।
४) लब्धा शिक्षा येन सः ।
५) ईश्वरे निष्ठा यस्य सः ।
६) भाले चन्द्रः यस्य सः ।
७) पद्मं हस्ते यस्याः सा ।
८) गजस्य आननम् एव आननं यस्य सः ।
९) विमलम् अम्बु यस्मिन् तत् ।
१०) महान् उदयः यस्य सः ।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
______ परमःअणुः  कर्मधारयः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम विग्रहः समासनाम
क्षुद्र्बुद्धिः ______  बहुव्रीहिः।

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
मृगशृगालौ ______ इतरेतरद्वन्द्वः

समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
सकोपम् कोपेन सह _____

अधोलिखितवाक्यम् रेखाङ्कितपद समासं विग्रहं वा प्रदत्तविकल्पेभ्य: चित्वा लिखत।

प्रजासुखे सुखं राज्ञ:।


समासानां तालिकापूर्ति कुरुत।

समस्तपदम् विग्रह: समासनाम
पन्नगभूषण: ______। बहुव्रीहि:।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×