Advertisements
Advertisements
Question
उचितार्थैः सह मेलनं कुरुत-
(i) | पुरा | नहीं / मत |
(ii) | उच्चै: | हमेशा |
(iii) | नूनम् | परंतु |
(iv) | इत्थम् | ही |
(v) | सर्वथा | इस प्रकार |
(vi) | एवम् | सब प्रकार से |
(vii) | एव | इस प्रकार से |
(viii) | परम् | निश्चय |
(ix) | सदा | ज़ोर से |
(x) | मा | प्राचीनकाल में |
Solution
(i) | पुरा | प्राचीनकाल में |
(ii) | उच्चै: | ज़ोर से |
(iii) | नूनम् | निश्चय |
(iv) | इत्थम् | इस प्रकार से |
(v) | सर्वथा | सब प्रकार से |
(vi) | एवम् | इस प्रकार |
(vii) | एव | ही |
(viii) | परम् | परंतु |
(ix) | सदा | हमेशा |
(x) | मा | नहीं / मत। |
APPEARS IN
RELATED QUESTIONS
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
भवान् कुतः भयात् पलायित् – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
त्वं सत्वरं चल। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
गीता सुगीता च वदतः। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तापसौ लवकुशौ ततः प्रविशतः। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मम गुरुः ______ भगवान् वाल्मीकिः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कपिता सा ______ वदति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
बहूनि अपत्यानि मे सन्ति ______ सत्यम्।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।
विपर्ययाव्ययपदैः सह योजयत-
यथा | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदा | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यावत् | ______ |
विपर्ययाव्ययपदैः सह योजयत-
अत्र | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदि | ______ |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ गुरुः वदति ______ शिष्यः करोति।
उदाहरणानुसारं लिखत-
- श्वः सोमवासरः________।
- __________________
- __________________
- __________________
- __________________
पर्यायाव्ययपदानि लिखत-
संप्रति | ||
______ | ______ |