Advertisements
Advertisements
Question
विपर्ययाव्ययपदैः सह योजयत-
यथा | ______ |
Solution
यथा | तथा |
APPEARS IN
RELATED QUESTIONS
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
एकदा तस्य माया पितृाहिं प्रति चलिता – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तत्र गम्यताम्। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तेन सदृशं न अस्ति। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अलम् अतिदाक्षिण्येन। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अहम् अपि श्रावयामि। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मम गुरुः ______ भगवान् वाल्मीकिः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कः ______ भणति?
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कपिता सा ______ वदति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
यूयं चापलं ______ कुरुत।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
______ जलोपप्लवः सञ्जातः।
विपर्ययाव्ययपदैः सह योजयत-
यत्र | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदा | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदैव | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदि | ______ |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लवः ______ कुशः।
पर्यायाव्ययपदानि लिखत-
ननु | ||
______ | ______ |