हिंदी

विपर्ययाव्ययपदैः सह योजयत- यथा ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

विपर्ययाव्ययपदैः सह योजयत-

यथा ______
रिक्त स्थान भरें

उत्तर

यथा तथा
shaalaa.com
अव्‍ययानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अव्ययानि - अभ्यासः [पृष्ठ ७९]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 9 अव्ययानि
अभ्यासः | Q 3. (ii) | पृष्ठ ७९

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

एकदा तस्य माया पितृाहिं प्रति चलिता – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

त्वं सत्वरं चल। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

गीता सुगीता च वदतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

यदा सः पठति तदा एव शोभते। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तापसौ लवकुशौ ततः प्रविशतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अहम् अपि श्रावयामि। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

मम गुरुः ______ भगवान् वाल्मीकिः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषक: बलीव ______ पीडयति।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

______ जलोपप्लवः सञ्जातः।


विपर्ययाव्ययपदैः सह योजयत-

यदा ______

विपर्ययाव्ययपदैः सह योजयत-

यावत् ______

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लता आगच्छति ______ त्वं तिष्ठ।


पर्यायाव्ययपदानि लिखत-

  ननु  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×