Advertisements
Advertisements
प्रश्न
विपर्ययाव्ययपदैः सह योजयत-
यथा | ______ |
उत्तर
यथा | तथा |
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
एकदा तस्य माया पितृाहिं प्रति चलिता – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
त्वं सत्वरं चल। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
गीता सुगीता च वदतः। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
यदा सः पठति तदा एव शोभते। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तापसौ लवकुशौ ततः प्रविशतः। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अलम् अतिदाक्षिण्येन। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अहम् अपि श्रावयामि। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मम गुरुः ______ भगवान् वाल्मीकिः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
यूयं चापलं ______ कुरुत।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कृषक: बलीव ______ पीडयति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
______ जलोपप्लवः सञ्जातः।
विपर्ययाव्ययपदैः सह योजयत-
यदा | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यावत् | ______ |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ वृक्षाः ______ खगाः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लता आगच्छति ______ त्वं तिष्ठ।
पर्यायाव्ययपदानि लिखत-
ननु | ||
______ | ______ |