English

विपर्ययाव्ययपदैः सह योजयत- यत्र ______ - Sanskrit

Advertisements
Advertisements

Question

विपर्ययाव्ययपदैः सह योजयत-

यत्र ______
Fill in the Blanks

Solution

यत्र तत्र
shaalaa.com
अव्‍ययानि
  Is there an error in this question or solution?
Chapter 9: अव्ययानि - अभ्यासः [Page 79]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 9 अव्ययानि
अभ्यासः | Q 3. (i) | Page 79

RELATED QUESTIONS

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

एकदा तस्य माया पितृाहिं प्रति चलिता – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

गीता सुगीता च वदतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

यदा सः पठति तदा एव शोभते। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तापसौ लवकुशौ ततः प्रविशतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

मम गुरुः ______ भगवान् वाल्मीकिः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

त्वं ______ गच्छ।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

______ जलोपप्लवः सञ्जातः।


विपर्ययाव्ययपदैः सह योजयत-

यथैव ______

विपर्ययाव्ययपदैः सह योजयत-

यदैव ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचितार्थैः सह मेलनं कुरुत-

(i) पुरा नहीं / मत
(ii) उच्चै: हमेशा
(iii) नूनम्‌ परंतु
(iv) इत्थम्‌ ही
(v) सर्वथा इस प्रकार
(vi) एवम्‌ सब प्रकार से
(vii) एव इस प्रकार से
(viii) परम्‌ निश्चय
(ix) सदा ज़ोर से
(x) मा प्राचीनकाल में

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लवः ______ कुशः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


पर्यायाव्ययपदानि लिखत-

  संप्रति  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×