English

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत- ______ वृक्षाः ______ खगाः। - Sanskrit

Advertisements
Advertisements

Question

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।

Options

  • यथा, तथा

  • यदि, तर्हि

  • यथैव, तथैव

  • यत्र, तत्र

  • यावत्, तावत्

MCQ
Fill in the Blanks

Solution

यत्र वृक्षाः तत्र खगाः।

shaalaa.com
अव्‍ययानि
  Is there an error in this question or solution?
Chapter 9: अव्ययानि - अभ्यासः [Page 80]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 10
Chapter 9 अव्ययानि
अभ्यासः | Q 5. (iv) | Page 80

RELATED QUESTIONS

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

गीता सुगीता च वदतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

यदा सः पठति तदा एव शोभते। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तापसौ लवकुशौ ततः प्रविशतः। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

मम गुरुः ______ भगवान् वाल्मीकिः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

त्वं ______ गच्छ।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कपिता सा ______ वदति।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषक: बलीव ______ पीडयति।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

बहूनि अपत्यानि मे सन्ति ______ सत्यम्।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।


विपर्ययाव्ययपदैः सह योजयत-

यत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यदा ______

विपर्ययाव्ययपदैः सह योजयत-

अत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लता आगच्छति ______ त्वं तिष्ठ।


उदाहरणानुसारं लिखत-

  1. श्वः सोमवासरः________।
  2. __________________
  3. __________________
  4. __________________
  5. __________________ 

पर्यायाव्ययपदानि लिखत-

  ननु  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×