English

English Medium Class 10 - CBSE Question Bank Solutions for Sanskrit

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit
< prev  21 to 40 of 1115  next > 

सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – इति + उक्त्वा 

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – यत्र + आस्ते

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

Advertisements

अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-

(क) ददर्श (दर्शितवान्, दृष्टवान्)
(ख)  जगाद (अकथयत्, अगच्छत्)
(ग) ययौ (याचितवान्, गतवान्)
(घ)  अत्तुम् (खादितुम्, आविष्कर्तुम्)
(ङ) मुच्यते (मुक्तो भवति, मग्नो भवति)
(च) ईक्षते (पश्यति, इच्छति)
[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा पर्यायपदं लिखत-

वनम् – ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा पर्यायपदं लिखत-

 शृगालः – ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा पर्यायपदं लिखत-

शीघ्रम् –______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा पर्यायपदं लिखत-

पत्नी –______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा पर्यायपदं लिखत-

गच्छसि –______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा विपरीतार्थकं पदं लिखत-

प्रथमः – ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा विपरीतार्थकं पदं लिखत-

उक्त्वा – ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अधुना – ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा विपरीतार्थकं पदं लिखत-

अवेला – ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

पाठात् चित्वा विपरीतार्थकं पदं लिखत-

बुद्धिहीना – ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

 परमम् आरोग्यं कस्मात् उपजायते?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

कस्य मांस स्थिरीभवति?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

 सदा कः पथ्यः?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

 व्यायामात् कि किमुपजायते?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined
< prev  21 to 40 of 1115  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×