Advertisements
Advertisements
सङ्ख्याः अक्षरैः/अङ्कंः लिखत
४९ - ______
Concept: undefined > undefined
सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।
षट्सप्ततिः - ______
Concept: undefined > undefined
Advertisements
सङ्ख्याः अक्षरैः/अङ्कंः लिखत
१० - ______
Concept: undefined > undefined
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
______ (3) महिलाः जलमाहर्तुं गच्छन्ति। (सङ्ख्यावाचकम्)
Concept: undefined > undefined
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत ।
पौषमासः संवत्सरस्य ______ (10) मासः। (क्रमवाचकम्)
Concept: undefined > undefined
योग्यं रूपं लिखित्वा रिक्तस्थानपूर्ति कुरुत।
भवने मम गृहं ______ (7) तले वर्तते। (क्रमवाचकम्)
Concept: undefined > undefined
समानार्थकशब्दान् / विरुद्धार्थकशब्दान् लिखत ।
नदी = ______
Concept: undefined > undefined
समानार्थकशब्दान् / विरुद्धार्थकशब्दान् लिखत ।
तुरगः = ______
Concept: undefined > undefined
विरुद्धार्थकशब्दान् लिखत।
उपकारकम् × ______
Concept: undefined > undefined
समानार्थकशब्दान् / विरुद्धार्थकशब्दान् लिखत ।
शीघ्रम् = ______
Concept: undefined > undefined
सूचनानुसारं कृतीः कुरुत ।
राक्षसेभ्यः जनकस्य सुतां हृत्वा परी ययौ।
(वाक्यं लङ्लकारे परिवर्तयत।)
Concept: undefined > undefined
सूचनानुसारं कृतीः कुरुत ।
त्वं प्रयत्नेन कृषिकार्यं करोषि ।
(त्व स्थने भवान् योजयत ।)
Concept: undefined > undefined
सूचनानुसारं कृतीः कुरुत ।
अहं वाणिज्यशाखायाः स्नातकः।
(वाक्य बहुवचने परिवर्तयत ।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत ।
पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन् । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत।
त्वं प्रयत्नेन कृषिकार्यं करोषि। ("त्वं" स्थाने "भवान्" योजयत।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत ।
त्वं धनुः त्यज । (त्वं ' स्थाने "भवान्" योजयत ।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत ।
भूमातुः उपदेशं मनसि निधाय पृथुवैन्यः कृषिकार्यम् अकरोत् । (भूमातुः स्थाने 'भूमि' शब्दस्य योग्यं रूपं लिखत ।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत।
प्रजाजनैः सह कृषिकार्यं कुरु। (लकारं लिखत।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत ।
अहं प्रसन्ना भविष्यामि । (लृट् स्थाने लिङ् प्रयोगं कुरुत ।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत ।
भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् ।(र्वकालवाचक त्वान्त अव्ययं निष्कासयत।)
Concept: undefined > undefined