Advertisements
Advertisements
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – इति + उक्त्वा
Concept: undefined > undefined
सन्धिं / सन्धिविच्छेदं व कुरुत-
______ – यत्र + आस्ते
Concept: undefined > undefined
Advertisements
अधोलिखितानां पदानाम् अर्थः कोष्ठकात् चित्वा लिखत-
(क) | ददर्श | (दर्शितवान्, दृष्टवान्) |
(ख) | जगाद | (अकथयत्, अगच्छत्) |
(ग) | ययौ | (याचितवान्, गतवान्) |
(घ) | अत्तुम् | (खादितुम्, आविष्कर्तुम्) |
(ङ) | मुच्यते | (मुक्तो भवति, मग्नो भवति) |
(च) | ईक्षते | (पश्यति, इच्छति) |
Concept: undefined > undefined
पाठात् चित्वा पर्यायपदं लिखत-
वनम् – ______
Concept: undefined > undefined
पाठात् चित्वा पर्यायपदं लिखत-
शृगालः – ______
Concept: undefined > undefined
पाठात् चित्वा पर्यायपदं लिखत-
शीघ्रम् –______
Concept: undefined > undefined
पाठात् चित्वा पर्यायपदं लिखत-
पत्नी –______
Concept: undefined > undefined
पाठात् चित्वा पर्यायपदं लिखत-
गच्छसि –______
Concept: undefined > undefined
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
प्रथमः – ______
Concept: undefined > undefined
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
उक्त्वा – ______
Concept: undefined > undefined
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अधुना – ______
Concept: undefined > undefined
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
अवेला – ______
Concept: undefined > undefined
पाठात् चित्वा विपरीतार्थकं पदं लिखत-
बुद्धिहीना – ______
Concept: undefined > undefined
परमम् आरोग्यं कस्मात् उपजायते?
Concept: undefined > undefined
कस्य मांस स्थिरीभवति?
Concept: undefined > undefined
कै: पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
Concept: undefined > undefined
व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?
Concept: undefined > undefined
कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
Concept: undefined > undefined
व्यायामात् कि किमुपजायते?
Concept: undefined > undefined