हिंदी

English Medium कक्षा १० - CBSE Question Bank Solutions for Sanskrit

Advertisements
[object Object]
[object Object]
विषयों
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit
< prev  1 to 20 of 1115  next > 

बुद्धिमती कुत्र व्याघ्र ददर्श?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

 भामिनी कया विमुक्ता?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

Advertisements

सर्वदा सर्वकार्येषु का बलवती?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

व्याघ्रः कस्मात् बिभोति?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

 प्रत्युपन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

बुद्धिमती केन उपेता पितुहं प्रति चलिता?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

 व्याघ्रः किं विचार्य पलायित:?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

लोके महतो भयात् कः मुच्यते?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

जम्बुकः किं वदन् व्याघ्रस्य उपहासं करोति?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

बुद्धिमती शृगालं किम् उक्तवती?

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

तत्र राजसिंहो नाम राजपुत्रः वसति स्म।

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

बुद्धिमती चपेटया पुत्रौ प्रहृतवती।

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

त्वं मानुषात् बिभेषि।

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्‌।

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

अधोलिखितानि वाक्यानि घटनाक्रमानुसारेण योजयत-

(क) व्यात्रः व्याप्रमारी इयमिति मत्वा पलायित:।

(ख) प्रत्युत्पन्नमति: सा श्रृगालं आक्षिपन्ती उवाचा।

(ग) जम्बुककृतोत्साह: व्याप्र: पुनः काननम्‌ आगच्छत्‌।

(घ) मार्गे सा एकं व्याप्रम्‌ अपश्यत्‌।

(ड) व्यात्रं दृष्ट्वा सा पुत्री ताडबन्ती उवाच-अधुना एकमेव व्यात्र॑ विभज्य भुज्यताम्‌।॥

(च) बुद्धिमती पुत्रद्दयेन उपेता पितुर्गृह प्रति चलिता।

(छ) “त्वं व्याप्रत्रयम्‌ आनेतु” प्रतिज्ञाय एकमेव आनीतवान्‌।

(ज) गलबद्धश्रगालक: व्याप्र: पुनः पलायित:।

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

सन्धिं / सन्धिविच्छेदं व कुरुत-

पितुर्गृहम् – ______ + ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

सन्धिं / सन्धिविच्छेदं व कुरुत-

एकैक: – ______ + ______

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined

सन्धिं / सन्धिविच्छेदं व कुरुत-

______ – अन्यः + अपि

[0.02] बुद्धिर्बलवती सदा
Chapter: [0.02] बुद्धिर्बलवती सदा
Concept: undefined > undefined
< prev  1 to 20 of 1115  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×