मराठी

English Medium इयत्ता १० - CBSE Question Bank Solutions for Sanskrit

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit
< prev  61 to 80 of 1115  next > 

यथानिर्देशमुत्तरत

दीप्ताग्नित्वमनालस्य स्थिरत्वं लाघवं मजा’ इति वाक्यात ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

यथानिर्देशमुत्तरत

न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

Advertisements

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

______ व्यायामः कर्त्तव्यः।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा

_______ मनुष्यः सम्यकूरूपेण व्यायाम करोति तदा सः _______ स्वस्थः तिष्ठति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन असुन्दराः ______ सुन्दराः भवति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामिनः जनस्य सकाशं वार्धक्यं _______ नायाति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायामेन _______ किञ्चित् स्थौल्यापकर्षणं नास्ति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-

व्यायाम समीक्ष्य एवं कर्तव्यम् _______ व्याधयः आयान्ति।

[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
बलवता विरुद्धमपि भोजन पच्यते। ______
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
जनै: व्यायामेन कान्ति: लभ्यते। ______
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
मोहनेन पाठ: पठ्यते।। ______
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत-

कर्मवाच्यम् कर्त्रुवाच्यम्
यथा- आत्महितैषिभि: व्यायाम: क्रियते आत्महितैषिण: व्यायाम कुर्वन्ति।
लतया गीत॑ गीयते। ______
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
पथ्यतम: ______ ______
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
सहिष्णुता ______ _____
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
अग्नित्वम्‌ ______ ______
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
स्थिरत्वम्‌ ______ _____
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत-

  'मूलशब्द: ( प्रकृति: ) प्रत्यय:
लाघवमू ______ ______
[0.03] व्यायाम: सर्वदा पथ्य:
Chapter: [0.03] व्यायाम: सर्वदा पथ्य:
Concept: undefined > undefined

 कुशलवौ कम् उपसृत्य प्रणमतः?

[0.04] शिशुलालनम्
Chapter: [0.04] शिशुलालनम्
Concept: undefined > undefined

 तपोवनवासिनः कुशस्य मातरं कंन नाम्ना आह्वयन्ति?

[0.04] शिशुलालनम्
Chapter: [0.04] शिशुलालनम्
Concept: undefined > undefined

वयोऽनुरोधात् कः लालनीयः भवति?

[0.04] शिशुलालनम्
Chapter: [0.04] शिशुलालनम्
Concept: undefined > undefined
< prev  61 to 80 of 1115  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×