मराठी

Science (English Medium) इयत्ता ११ - CBSE Question Bank Solutions for Sanskrit (Core)

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit (Core)
< prev  101 to 120 of 528  next > 

शरदृतौ पित्तप्रशमनाय किं किं सेव्यम् अस्ति?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

हिमागमे कीदृशानि अन्नपानानि वर्जयेत्?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

Advertisements

शिशिरे कीदृशं गृहमाश्रयेत्?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

वसन्ते कानि कर्माणि कारयेत्?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

इन्दुरश्मयः कदा प्रशस्यन्ते?

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

हिमागमे ______ लघूनि च अन्नपानानि वर्जयेत्।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

शिशिरे निवातम् ______ च गृहम् आश्रयेत्।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

______ दिवास्वप्नं वर्जयेत्।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

ग्रीष्मे घृतं पयः ______ भजन् नरः न सीदति।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

______ विमलानि वासांसि प्रशस्यन्ते।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

मातृभाषया व्याख्यायन्ताम् – 

हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

मातृभाषया व्याख्यायन्ताम् – 

मयूरवैर्जगतः स्नेहं पेपीयते रविः।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

मातृभाषया व्याख्यायन्ताम् – 

शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः।

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

 ऋतुचर्यापाठम् अधिकृत्य प्रत्येकम् ऋतौ किं किं करणीयम् किं किं च न करणीयम् इति मातृभाषया सुस्पष्टयत –

[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अन्नानि च पानानि च ______  द्वंद्व समास
[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हेमन्त: च शिशिर: च ______  द्वंद्व समास
[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
हिमस्य आगमे ______ तत्पुरुष समास
[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
कायस्य अग्निम्‌ ______ तत्पुरुष समास
[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

अधोलिखितानि विग्रहपदानि आधृत्य समस्तपदानि रचयत –

विग्रहपदानि समस्तपदाने समासनाम
अर्करश्मिभि ______ तत्पुरुष समास
[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined

अधोलिखितपदानामर्थमेलनं क्रियताम –

पदानि अर्थाः
श्लेष्मा हवारहित
रौक्ष्यम्  बढ़ा हुआ (जमा हुआ) 
निवातम् वात
निचितः भारी
पवनः हल्का
गुरु वस्त्र
लघु रूखापन
वासांसि कफ
[0.04] ऋतुचर्या
Chapter: [0.04] ऋतुचर्या
Concept: undefined > undefined
< prev  101 to 120 of 528  next > 
Advertisements
Advertisements
CBSE Science (English Medium) इयत्ता ११ Question Bank Solutions
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Biology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Chemistry
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (C++)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Computer Science (Python)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Core
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ English Elective - NCERT
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Entrepreneurship
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Geography
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Hindi (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ History
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Mathematics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Physics
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Political Science
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Psychology
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Core)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sanskrit (Elective)
Question Bank Solutions for CBSE Science (English Medium) इयत्ता ११ Sociology
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×