English

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत – त्वं कुत्र गच्छसि? - ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

त्वं कुत्र गच्छसि? - ______

One Line Answer

Solution

हिंदीभाषया : तुम कहाँ जाते हो?

आंग्लाभाषया: Where are you going?

shaalaa.com
रचनानुवाद:
  Is there an error in this question or solution?
Chapter 5: रचनानुवादः - अभ्यासः 1 [Page 47]

APPEARS IN

NCERT Sanskrit - Abhyaswaan Bhav Class 9
Chapter 5 रचनानुवादः
अभ्यासः 1 | Q 1. (ii) | Page 47

RELATED QUESTIONS

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

पुरुषाः जलं नयन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों बातें करते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोग स्वाध्याय करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवाम् भोजनम् अपचाव - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रा ने कविता सुनाई।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

हम लोगों ने विज्ञान पढ़ा।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोगों ने फल खाए।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

सेवकः पात्राणि प्रक्षालयिष्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां शाटिकां क्रेष्याव।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी स्त्रियाँ भय त्यागें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत-

शिष्य आचार्य को प्रणाम करें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी नृत्यांगनाएँ नृत्य करें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

मैं भी दौडूँ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

कर्मकरौ कार्य कुरुताम्। - ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

आवां जल्पावः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

बालिकाः चित्रं रचयेयुः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रों को कर्तव्यनिष्ठ होना चाहिए।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

सभी को शाम को खेलना चाहिए। –______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मुझे पाठ याद करना चाहिए। – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×