English

SSC (English Medium) 10th Standard Board Exam - Maharashtra State Board Important Questions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
< prev  61 to 80 of 161  next > 

समानार्थकशब्दान् लिखत।

सूर्यः - ______ 

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।

विरुद्धार्थक शब्दान्‌ लिखत।

अनित्यः × ______

Appears in 1 question paper
Chapter: [0.05] स एव परमाणुः। (संवादः)
Concept: स एव परमाणुः।

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

अन्वयं पूरयत ।

______ अतिवक्ता न स्यात्‌, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक्‌ ध्वनिः ______  न (प्रजायते) ।

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

पद्य शुद्धे पूर्णे च लिखत।

उत्तमो ______ प्रजायते॥

Appears in 1 question paper
Chapter: [0.06] युग्ममाला। (पद्यम्)
Concept: युग्ममाला।

माध्यमभाषया सरलार्थं लिखत।

वैखानस: (राजानम्‌ अवरुध्य) राजन्‌! आश्रममृगोऽयं, न हन्तव्य:, न हन्तव्य:। आशु प्रतिसंहर सायकम्‌।
राज्ञां शस्त्रम्‌ आर्तत्राणाय भवति न तु अनागसि प्रहर्तुम्‌।
दुष्यन्त प्रतिसंहत एष: सायक:। (यथोक्तं करोति)
वैखानस: राजन्‌! समिदाहरणाय प्रस्थिता वयम्‌। एष खलु कण्वस्य कुलपते: अनुमालिनीतीरमाश्रमो
दृश्यते। प्रविश्य प्रतिगृह्मताम्‌ आतिथेय: सत्कार:।
Appears in 1 question paper
Chapter: [0.07] संस्कृतनाट्यस्तबक :। (संवाद:)
Concept: संस्कृतनाट्यस्तबकः।

माध्यमभाषया सरलार्थं लिखत।

रदनिका एहि वत्स ! शकटिकया क्रीडावः।
दारकः (सकरुणम्‌) रदनिके ! किं मम एतया मृक्तिकाशकटिकया; तामेव सौवर्णशकटिकांदेहि।
रदनिका  (सनिर्वेदं निःश्वस्य) जात! कूतोऽस्माकं सुवर्णव्यवहारः ? तातस्य पुनरपि ऋद्धया सुवर्णशकटिकया करीडिष्यसि।
Appears in 1 question paper
Chapter: [0.07] संस्कृतनाट्यस्तबक :। (संवाद:)
Concept: संस्कृतनाट्यस्तबकः।

माध्यमभाषया सरलार्थं लिखत।

रदनिका एहि वत्स ! शकटिकया क्रीडाव:।
दारक: (सकरुणम्‌) रदनिके! किं मम एतया मृत्तिकाशकटिकया; तामेव सौवर्णशकटिकां देहि।
रदनिका (सनिर्वेदं नि:श्वस्य) जात! कुतोऽस्माकं सुवर्णव्यवहार:? तातस्य पुनरपि ऋद्ध्या सुवर्णशकटिकया क्रीडिष्यसि। (स्वगतम्‌) तद्यावद्विनोदयाम्येनम्‌। आर्यावसन्तसेनाया: समीपमुपसर्पिष्यामि। (उपसृत्य) आर्य ! प्रणमामि।
Appears in 1 question paper
Chapter: [0.07] संस्कृतनाट्यस्तबक :। (संवाद:)
Concept: संस्कृतनाट्यस्तबकः।

माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌। |

Appears in 1 question paper
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
Concept: वाचनप्रशंसा।

माध्यमभाषया सरलार्थ लिखत। 

वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌॥

Appears in 1 question paper
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
Concept: वाचनप्रशंसा।

माध्यमभाषया सरलार्थं लिखत।

अद्ययावद्धि ज्ञानाय वृत्तपत्रं पठेत्सदा।
सर्वविधसुविद्यार्थं वाचनमुपकारकम्‌।।

Appears in 1 question paper
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
Concept: वाचनप्रशंसा।

पद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

वृथाभ्रमणकुक्रीडापरपीडापभाषणै:।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्‌।।

उत्तमो नातिवक्ता स्यादधमो बहु भाषते।
सुवर्णे न ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते।।

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।

यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे मदो मे व्यपगतः।।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)      2

(क) पूर्णवाक्येन उत्तरं लिखत।       1

कः बहु भाषते?

(ख) पदयांशात्‌ विशेषणं चित्वा लिखत।       1

(1) ______ द्विपः।

2) ______ मनः।

(ग) सन्धिविग्रहं कुरुत ।       1

(1) किञ्चिज्ज्ञोऽहम्‌ = ______ + ______

(2) जालरेखाचित्रं पूरयत।      2

Appears in 1 question paper
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
Concept: वाचनप्रशंसा।

माध्यमभाषया उत्तरं लिखत।

सर्कसक्रीडायाः आरम्भात् पूर्वं किं किम् अभवत्?

Appears in 1 question paper
Chapter: [0.09] धेनोर्व्याघ्रः पलायते। (गद्यम्)
Concept: धेनोर्व्याघ्रः पलायते।

समानार्थकशब्दान् लिखत।

दन्ताः = ......।

Appears in 1 question paper
Chapter: [0.09] धेनोर्व्याघ्रः पलायते। (गद्यम्)
Concept: धेनोर्व्याघ्रः पलायते।

समासानां तालिकापूर्ति कुरुत

समस्तपदम विग्रहः समासनाम
निद्रमग्नः ______  सप्तमी - तत्पुरुषः
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।
समस्तपदम विग्रहः समासनाम
हस्तस्थम्‌  हस्ते तिष्ठति इति ______
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।

समासानां तालिकापूर्ति कुरुत ।

समस्तपदम विग्रहः समासनाम
अनावश्यकम ______  नञ्‌-तत्पुरुषः
Appears in 1 question paper
Chapter: [0.091] समासा:।
Concept: समासा:।
< prev  61 to 80 of 161  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Important Questions
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Algebra
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geography
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geometry Mathematics 2
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi - Composite [हिंदी - संयुक्त]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam History and Political Science
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 1
Important Questions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×