Advertisements
Advertisements
पूर्णवाक्येन उत्तरं लिखत-
चारणा : किमर्थम् उत्सुका : ?
Concept: undefined > undefined
पूर्णवाक्येन उत्तरं लिखत-
वसुन्धरायाः उदरे किं वर्तते ?
Concept: undefined > undefined
Advertisements
पूर्णवाक्येन उत्तरं लिखत -
भ्रमणसमये पृथुराजेन किं दृष्टम्?
Concept: undefined > undefined
पूर्णवाक्येन उत्तरं लिखत-
स्त्रीरूपं धृत्वा पृथुनृपस्य पुरतः का प्रकटिता अभवत् ?
Concept: undefined > undefined
पूर्णवाक्येन उत्तरं लिखत-
पृथुथुवैन्यः कृषिकार्याथं जलस्य व्यवस्थापनं कथम् अकरोत्?
Concept: undefined > undefined
माध्यमभाषया उत्तरत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
Concept: undefined > undefined
माध्यमभाषया उत्तरत।
धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम् अकरोत्?
Concept: undefined > undefined
जालरेखाचित्रं पूरयत ।
Concept: undefined > undefined
जालरेखाचित्रं पूरयत ।
Concept: undefined > undefined
जालरेखाचित्रं पूरयत ।
Concept: undefined > undefined
पाठ्यांशं पठित्वा प्रवाहिजालं पूरयत ।
Concept: undefined > undefined
प्रश्ननिर्माणं कुरुत।
प्रयागक्षेत्रे पृथुराजस्य राजधानी आसीत्।
Concept: undefined > undefined
प्रश्ननिर्माणं कुरुत ।
प्रजाः पशुवत् जीवन्ति ।
Concept: undefined > undefined
प्रश्ननिर्माणं कुरुत ।
धनधान्यादि स्वं वस्तुजातं वसुन्धरायाः उदर एव वर्तते ।
Concept: undefined > undefined
प्रश्ननिर्माणं कुरुत ।
पर्जन्यानन्तरं बीजेभ्यः अङ्कुरः उद्भूताः ।
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत ।
पृथुवैन्यस्य निःस्पृहतां ज्ञात्वा स्तुतिगायकाः प्रसन्नाः अभवन् । (पूर्वकालवाचक -त्वान्त- अव्ययं निष्कासयत ।)
Concept: undefined > undefined
सुचननुसारं कृतीः कुरुत।
त्वं प्रयत्नेन कृषिकार्यं करोषि। ("त्वं" स्थाने "भवान्" योजयत।)
Concept: undefined > undefined
समानार्थकशब्दं लिखत ।
वृक्षः - ______
Concept: undefined > undefined
समानार्थकशब्दं लिखत ।
भूमिः - ______
Concept: undefined > undefined
समानार्थकशब्दं लिखत ।
राजा - ______
Concept: undefined > undefined