Advertisements
Advertisements
प्रश्न
रिक्तस्थानानि पूरयत-
अस्माभिः बहिः ______। (भ्रम् + तव्यत्)
उत्तर
अस्माभिः बहिः भ्रमितव्यम्।
APPEARS IN
संबंधित प्रश्न
शतृप्रत्ययं योजयित्वा वाक्यपूर्तिं कुरूत-
जलं _______ तृषार्ती सन्तुष्टौ स्तः। (पिब् + शतृ)
शानच्प्रत्ययं योजयित्वा वाक्यपूर्ति कुरूत-
मुद् + शानच् ______ बालिका नृत्यति।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
कथां श्रु + शतृ महिलाः ज्ञानं लभन्ते।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
धाव् + शतृ क्रीडकेन पथिकः आहतः।
अधोलिखितवाक्येषु रेखाङ्कितपदस्य शुद्धमुत्तरं प्रदत्तेभ्यः विकल्पेभ्यः चित्वा लिखत-
श्रान्तः भू + शतृ अरुणः स्वपिति।
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ देशरक्षा कर्त्तव्या। (सैनिक)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
______ मनसा पाठयितव्यम्। (शिक्षक)
कोष्ठकप्रदत्तशब्दैः सह उचितां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
युष्माभिः ______ एव सवितव्यानि। (सुचरित)
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
सर्व: पर्यावरणस्य रक्षा करणीया।-______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
सर्व: समयस्य अनुपालन कर्त्तव्यमा| ।- ______
अधोलिखितानि वाक्यानि पठित्वा ‘अनीयर्’ प्रत्यययुक्तपदानि चित्वा समक्षं लिखत-
अस्माभि: दूषितं जल॑ न पानीयम्।- ______
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(बल + इन्) ______ जनाः निर्बलेषु बलप्रयोग न कुर्युः।
अधोलिखितवाक्येषु समुचितपदेन रिक्तस्थानपूर्तिं कुरुत-
(सत्य+वतुप्) ______ जर्न: सदा सत्यभाषण क्रियत।
प्रदत्तशब्देषु मतुप् अथवा वतुप् प्रत्ययस्य यथापेक्षितं रूपं संयुज्य / वियुज्य लिखत-
बलवता (______ + ______) जनेन निर्बलेषु बलं न प्रयोक्तव्यम्।
अधोलिखितेषु कोष्ठकप्रदत्तशब्दैः सह ‘ठक्’ प्रत्ययस्य प्रयोगं कृत्वा रिक्तस्थानानि पूरयत-
अद्य वयं ______ (इतिहास + ठक्) स्थलानि द्रष्टुं गच्छामः।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सैनिकाः देशम् उन्नयन्ति।
ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
दैविकी विपदा कष्टकारी भवति।
‘ठक्’ प्रत्यययुक्तपदानि चित्वा लिखत-
सामाजिक कार्यम् एव एतत्।
शुद्धं विकल्पं चित्वा रिक्तस्थानानि पूरयत-
शोभनानां भोजनानां ______ भव।
कोष्ठकप्रदत्तपदानां समुचितं प्रयोगं कुर्वन्तः / कुर्वन्त्यः रिक्तस्थानानि पूरयत-
ताः सर्वाः ______ सन्ति।