English

भिन्नवर्गस्य पदं चिनुत– पत्राणि, पुष्पाणि, फलानि, मित्राणि - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

भिन्नवर्गस्य पदं चिनुत–

Options

  • मयूरा:

  • चटका:

  •  शुका:

  • मणडूका:

MCQ

Solution

मणडूका:

shaalaa.com
विमानयानं रचयाम
  Is there an error in this question or solution?
Chapter 13: विमानयानं रचयाम - अभ्यासः [Page 76]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 13 विमानयानं रचयाम
अभ्यासः | Q 3. (घ) | Page 76

RELATED QUESTIONS

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


 के वायुयानं रचयन्ति ?


वायुयानं कं–कं क्रान्त्वा उपरि गच्छति ?


वयं कस्मिन् लोके प्रविशाम?


आकाशे का: चित्वा मौक्तिकहारं रचयाम ?


केषां गृहेषु हर्षं जनयाम ?


विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया ______ ______ गुरून्

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो ______ ______

पर्याय–पदानि योजयत–

गगने जलद:
विमले निशाकर:
चन्द्र: आकाशे
सूर्य: निर्मले
अम्बुद: दिवाकर:

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×