English

समुचितै: पदै: रिक्तस्थनानि पूरयत– विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् पञ्चमी वटोः ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______
Fill in the Blanks

Solution

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः वटुभ्याम् वटुभ्यः
shaalaa.com
विमानयानं रचयाम
  Is there an error in this question or solution?
Chapter 13: विमानयानं रचयाम - अभ्यासः [Page 77]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 13 विमानयानं रचयाम
अभ्यासः | Q 6.5 | Page 77

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

सा ______ जलेन मुखं प्रक्षालयति। (विमल)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

राघवः ______ विहरति।(विमानयान)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


 के वायुयानं रचयन्ति ?


वयं कीदृशं सोपानं रचयाम ?


आकाशे का: चित्वा मौक्तिकहारं रचयाम ?


केषां गृहेषु हर्षं जनयाम ?


समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×