English

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत– नभः ______ प्रकाशते। (सूर्य) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)

Fill in the Blanks

Solution

नभः सूर्येण प्रकाशते।

shaalaa.com
विमानयानं रचयाम
  Is there an error in this question or solution?
Chapter 13: विमानयानं रचयाम - अभ्यासः [Page 76]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 13 विमानयानं रचयाम
अभ्यासः | Q 2. (घ) | Page 76

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


 के वायुयानं रचयन्ति ?


वायुयानं कं–कं क्रान्त्वा उपरि गच्छति ?


वयं कस्मिन् लोके प्रविशाम?


आकाशे का: चित्वा मौक्तिकहारं रचयाम ?


विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया ______ ______ गुरून्

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______

पर्याय–पदानि योजयत–

गगने जलद:
विमले निशाकर:
चन्द्र: आकाशे
सूर्य: निर्मले
अम्बुद: दिवाकर:

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×