English

समुचितै: पदै: रिक्तस्थनानि पूरयत– विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् चतुर्थी साधवे साधुभ्याम् साधुभ्यः - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______
One Line Answer

Solution

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे साधुभ्याम् साधुभ्यः
shaalaa.com
विमानयानं रचयाम
  Is there an error in this question or solution?
Chapter 13: विमानयानं रचयाम - अभ्यासः [Page 77]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 13 विमानयानं रचयाम
अभ्यासः | Q 6.4 | Page 77

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

सा ______ जलेन मुखं प्रक्षालयति। (विमल)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

राघवः ______ विहरति।(विमानयान)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


 के वायुयानं रचयन्ति ?


विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया ______ ______ गुरून्

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×