English

पाठे दत्तं गीतं सस्वरं गायत। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पाठे दत्तं गीतं सस्वरं गायत।

One Line Answer

Solution

छात्राः स्वयमेव कुर्वन्ति।

shaalaa.com
विमानयानं रचयाम
  Is there an error in this question or solution?
Chapter 13: विमानयानं रचयाम - अभ्यासः [Page 76]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 13 विमानयानं रचयाम
अभ्यासः | Q 1. | Page 76

RELATED QUESTIONS

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

नभः ______ प्रकाशते। (सूर्य)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


 के वायुयानं रचयन्ति ?


वयं कस्मिन् लोके प्रविशाम?


केषां गृहेषु हर्षं जनयाम ?


विलोमपदानि योजयत–

उत्रत: पृथिव्याम्
गगने असुन्दर:
सुन्दर: अवनत:
चित्वा शोक:
दु:खी विकीर्य
हर्ष: सुखी

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो ______ ______

पर्याय–पदानि योजयत–

गगने जलद:
विमले निशाकर:
चन्द्र: आकाशे
सूर्य: निर्मले
अम्बुद: दिवाकर:

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×