English

समुचितै: पदै: रिक्तस्थनानि पूरयत– विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् सम्बोधन हे विष्णो ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो ______ ______
Fill in the Blanks

Solution

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सम्बोधन  हे विष्णो हे विष्णू हे विष्णवः
shaalaa.com
विमानयानं रचयाम
  Is there an error in this question or solution?
Chapter 13: विमानयानं रचयाम - अभ्यासः [Page 77]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 13 विमानयानं रचयाम
अभ्यासः | Q 6.8 | Page 77

RELATED QUESTIONS

कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

राघवः ______ विहरति।(विमानयान)


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

कण्ठः ______ शोभते।


कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत–

पर्वतशिखरम् ______ आकर्षकं दृश्यते। (अम्बुदमाला)


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


भिन्नवर्गस्य पदं चिनुत–


वायुयानं कं–कं क्रान्त्वा उपरि गच्छति ?


वयं कीदृशं सोपानं रचयाम ?


आकाशे का: चित्वा मौक्तिकहारं रचयाम ?


समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा भानु: भानू ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
द्वितीया ______ ______ गुरून्

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
तृतीया ______ पशुभ्याम् ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
चतुर्थी साधवे ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
पञ्चमी वटोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
षष्ठी गुरोः ______ ______

समुचितै: पदै: रिक्तस्थनानि पूरयत–

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
सप्तमी शिशौ ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×