English

तालिकां पूरयत। एकवचनम्‌ ______ अप्सरसा _____ सरितः ______ द्विवचनम्‌ _____ भूभृतोः ______ तेजसी ______ बहुवचनम्‌ जगन्ति ______ मरुत्सु _____ उषस्सु विभक्तिः प्रथमा तृतीया सप्तमी षष्ठी पञ्चमी - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
______ ______ जगन्ति प्रथमा
अप्सरसा ______ ______ तृतीया
______ ______ मरुत्सु सप्तमी
______ भूभृतोः ______ षष्ठी
सरितः ______ ______ पञ्चमी
______ तेजसी ______ द्वितीया
______ ______ उषस्सु सप्तमी
Chart
Fill in the Blanks

Solution

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
जगत्‌ जगती जगन्ति प्रथमा
अप्सरसा अप्सरोभ्याम्‌ अप्सरोभिः तृतीया
मरुति मरुतोः मरुत्सु सप्तमी
भूभृतः भूभृतोः भूभृताम्‌ षष्ठी
सरितः सरिदभ्याम्‌ सरिद्भ्यः पञ्चमी
तेजः तेजसी तेजांसि द्वितीया
उषसि उषसोः उषस्सु सप्तमी
shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  Is there an error in this question or solution?
Chapter 4.3: व्यञ्जनान्तनामानि - जिज्ञासापत्रम्‌ [Page 54]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 9 Standard Maharashtra State Board
Chapter 4.3 व्यञ्जनान्तनामानि
जिज्ञासापत्रम्‌ | Q २. | Page 54
Balbharati Sanskrit - Amod 9 Standard Maharashtra State Board
Chapter 4.3 व्यञ्जनान्तनामानि
जिज्ञासापत्रम्‌ | Q २. | Page 71

RELATED QUESTIONS

प्रश्ननिर्माणं कुरुत।
सुखार्थी विद्यां न लभते।


सन्धिविग्रहं कुरुत।

शत्रुभ्यामिव = ______


सन्धिं कुरुत।

पशुभिः + तुल्यम्‌ = ______


सन्धिं कुरुत।

शशवत्‌ + च = ______


समानार्थकशब्दं चिनुत। 

स्वापः - ______


समानार्थकशब्दं लिखत।

प्रधानम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

प्रधानम्‌ × ______


सन्धिं कुरुत।

परः + वा + इति = ______


विरुद्धार्थकशब्दं लिखत।

उपकारः ×  ......।


समानार्थकशब्दं पाठात्‌ लिखत।

वेदना - ______


एकवचने परिवर्तयत। 

एताः न पूज्यन्ते।


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


सन्धिविग्रहं कुरुत।

तथैव = ______


वर्णविग्रहं कुरुत।

स्नानस्य - ______


समानार्थकशब्दयुग्मं चिनुत।

शरीरम्‌, मृत्तिका, चरणौ, मित्रम्‌, मनः, मृद्‌, सुहृद्‌, चित्तम्‌, पादौ, देहः


प्रश्ननिर्माणं कुरुत।

अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः।


शब्दस्य वर्णविग्रहं कुरुत।

क्वचित् - ______


योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत।

छात्राः ग्रन्थालये ______ पुस्तकानि पश्यन्ति। 


सन्धिविग्रहं कुरुत।

विपरीताश्चेत्‌ = ______


विशेषण-विशेष्य-अन्वितिं पूरयत।

विशेषणम्‌ विशेष्यम्‌
______ पुत्रः
लिखितम्‌ ______

सन्धिविग्रहं कुरुत। 

ममाज्ञया = ______


अधोदत्तं वाक्यं श्लोकस्थ-समानार्थक -शब्दैः पुनः लिखत।

हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।


श्लोकात्‌ षष्ठयन्तपदे चिनुत लिखत च।


प्रश्ननिर्माणं कुरुत।

अयं घटः सक्तुपिष्टेन पूर्णः।


वर्णविग्रहं कुरुत।

रूपाढ्याम्‌ - ______


वर्णविग्रहं कुरुत।

ध्यानस्थितः - ______


प्रश्ननिर्माणं कुरुत।

व्याधेन क्रौञ्चः बाणेन विद्धः।


सवर्णदीर्घसन्धिः।

अ/आ + अ/आ = आ

लेखनस्य + ______ = लेखनस्याशयः।


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

पठति + ______ = पठतीति


सवर्णदीर्घसन्धिः।

इ/ई + इ/ई = ई

______ + इव = नदीव।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

पितृ + ______ = पितृतम्‌।


अयादिसन्धिः।

ओ/औ + कोऽपि स्वरः = अव्‌/आव्‌

______ + अपि = उभावपि


वृद्धिसन्धिः।

अ/आ + ए/ऐ = ऐ

______ + एतद्‌ = नैतद्‌।


वृद्धिसन्धिः।

अ/आ + ओ/औ = औ 

तव + ______ = तवौदार्यम्‌।


यणसन्धिः।

इ/ई + विजातीयः स्वरः = य्‌।

करोमि + ______ = करोम्यहम्‌।


कुशलः वैमानिकः।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
कुशलः वैमानिकः कुशलौ ______ ______ वैमानिकाः प्रथमा
______ वैमानिकम् ______ वैमानिकौ कुशलान्‌ ______  द्वितीया
कुशलेन ______ कुशलाभ्यां ______ ______ वैमानिकैः तृतीया
______ वैमानिकाय ______ वैमानिकाभ्यां कुशलेभ्यः ______ चतुर्थी
कुशलात्‌ ______ कुशलाभ्यां ______ ______ वैमानिकेभ्यः पञ्चमी
______ वैमानिकस्य ______ वैमानिकयोः कुशलानां ______ षष्ठी
कुशले ______ ______ वैमानिकयोः ______ वैमानिकेषु सप्तमी
कुशल ______ ______ वैमानिकौ कुशलाः ______ सम्बोधनम्‌

योग्यरूपं योजयत।

______ पूर्णे नेत्रे। (अश्रु)


तालिकां पूरयत।

नामरूपम् प्रातिपदिकम्‌ अन्तः लिङ्गम्‌ विभक्तिः वचनम्‌
१. पश्वोः ______ ______  ______ ______ ______
२. साधौ ______ ______  ______ ______ ______
३. जिज्ञासुभिः ______ ______  ______ ______ ______
४. तरूणाम्‌ ______ ______  ______ ______ ______
५. दारूणि ______ ______  ______ ______ ______

पूर्वकालवाचक -धातुसाधित-अव्ययं उपयुज्य वाक्यं लिखत।

सः ______ गच्छति। (खाद्‌)


आज्ञार्थ-रूपाणि चिनुत लिखत च।

छात्रौ प्रार्थनां स्मरताम्‌।


विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


विधिलिङ्रूपाणि चिनुत लिखत च।

ध्यायेत्‌ आजानुबाहुं श्रीरामम्‌।


रूपाभ्यासं कुरुत।

शिक्षेत


रूपाभ्यासं कुरुत।

रमेथाः


योग्यं रूपं लिखत।

______ (मरुत्‌) साहाय्येन ______ (विद्युत्‌) निर्मीयते।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

विकल - ______


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

प्रिय - ______


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिक्षकेण पाठः उच्चैः ______। (पठ्‌)


'क्त' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

शिष्येण दक्षिणा ______। (दा) 


नाम-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
नीलकण्ठाय ______ ______ चतुर्थी
______ सरस्वत्योः ______ षष्ठी
______ ______ नक्षत्राणि द्वितीया

सवर्णदीर्घसन्धिः।

गण + ______ = गणेशः।


सन्धिकोषः।

धनमलब्धं = ______ + अलब्धम्‌।


सन्धिकोषः।

चाङ्गलाघवम्‌ - च + ______।


सन्धिकोषः।

नासाग्रमालोकयेद्‌ = ______ + आलोकयेत्‌।


सन्धिकोषः।

______ = वसेत्‌ + इदम्‌।


सन्धिकोषः।

इत्येव = ______ + एव।


सन्धिकोषः।

सर्वमेव = सर्वम्‌ + ______।


सन्धिकोषः।

परोपकारार्थमिदम्‌ = ______ + इदम्‌।


सन्धिकोषः।

परैस्तु = ______ + तु।


सन्धिकोषः।

ज्ञानिनामपि = ______ + अपि।


सन्धिकोषः।

अतस्ताम्‌ = ______ + ताम्‌।


सन्धिकोषः।

______ = विपरीताः + चेत्‌।


सन्धिकोषः।

ममाप्यस्ति = ______ + ______ + अस्ति।


सन्धिकोषः।

तन्मे = तत्‌ + ______।


सन्धिकोषः।

ततोऽजाभिः = ततः + ______।


सन्धिकोषः।

साऽपि = ______ + अपि।


सन्धिकोषः।

राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + ______।


सर्व पुलिङ्ग सर्वनाम।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
सर्वः ______ ______ प्रथमा
सर्वम्‌ ______ ______ द्वितीया
सर्वेण ______ ______ तृतीया
सर्वस्मै ______ ______ चतुर्थी
सर्वस्मात्‌ ______ ______ पञ्चमी
सर्वस्य ______ ______ षष्ठी
सर्वस्मिन्‌ ______ ______ सप्तमी
हे सर्व ______ ______ सम्बोधनम्‌

'इदम्‌' सर्वनाम पुंलिङ्गम्‌।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः
अयम्‌ ______ ______ प्रथमा
इमम्‌/एनम्‌  ______ ______ द्वितीया
अनेन /एनेन ______ ______ तृतीया
अस्मै ______ ______ चतुर्थी
अस्मात्‌ ______ ______ पञ्चमी
अस्य ______  ______ षष्ठी
अस्मिन्‌ ______  ______ सप्तमी

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

अलम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

वि + रम्‌ = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

स्पृह्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×