Advertisements
Advertisements
समानार्थकशब्दान् लिखत।
विद्वान - ______
Concept: undefined > undefined
समानार्थकशब्दान् लिखत ।
पादपः - ______
Concept: undefined > undefined
Advertisements
समानार्थकशब्दान् लिखत ।
अधमः - ______
Concept: undefined > undefined
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
Concept: undefined > undefined
विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______
Concept: undefined > undefined
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
Concept: undefined > undefined
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
Concept: undefined > undefined
चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______
Concept: undefined > undefined
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
Concept: undefined > undefined
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
Concept: undefined > undefined
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
Concept: undefined > undefined
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
Concept: undefined > undefined
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
Concept: undefined > undefined
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
Concept: undefined > undefined
कृत्य - प्रत्ययान्त-रूपाणि अन्विष्यत ।
(त्यज्, दण्ड, नम्, ज्ञा, पा, कृ, वच्, चिन्त्)
Concept: undefined > undefined
योग्यं विशेषणं योजयत ।
माता | दण्डनीयाः |
शाटिका: | श्राव्याणि |
ज्ञानम् | क्रेतव्ये |
मापिके | अर्जनीयम् |
जय: | प्रक्षालनीयाः |
चोरा: | प्राप्तव्यः |
सत्यवचनम् | वन्द्या |
गीतानि | वक्तव्यम् |
Concept: undefined > undefined
क्रमवाचकानि।
श्रीकृष्णः देवक्याः ______ (८) अपत्यम्।
Concept: undefined > undefined
क्रमवाचकानि।
पौषमासः संवत्सरस्य ______ (१०) मासः।
Concept: undefined > undefined
क्रमवाचकानि
आर्यभटः इति भारतवर्षेण प्रेषितः ______ (१) उपग्रहः ।
Concept: undefined > undefined
क्रमवाचकानि
भवने मम गृहं ______ (७) तले वर्तते ।
Concept: undefined > undefined