Advertisements
Advertisements
गद्यांशं पठित्वा सरलार्थं लिखत।
सूतः | धृताः प्रगरहाः। अवतरतु आयुष्मान्। |
दुष्यन्त: | (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत् गृह्यताम्। (इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः। |
सूतः | तथा। (इति निष्क्रान्तः।) |
Concept: undefined > undefined
गद्यांशं पठित्वा सरलार्थं लिखत।
कर्णः | तेन हि जित्वा पृथिवीं ददामि। |
शक्रः | पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि। |
कर्णः | अथवा मच्छिरो ददामि। |
शक्रः | अविहा। अविहा। |
कर्णः | न भेतव्यम् न भेतव्यम्। अन्यदपि श्रूयताम्। अङ्गै: सहैव जनितं कवचं कुण्डलाभ्यां सह ददामि। |
शक्रः | (सहर्षम्) ददातु, ददातु। |
Concept: undefined > undefined
Advertisements
माध्यमभाषया उत्तरं लिखत।
भूमाता पृथुवैन्यं किम् उपादिशत्?
Concept: undefined > undefined
माध्यमभाषया उत्तरं लिखत।
शङ्करेण संन्यासार्थं कथम् अन्मतिः लब्धा ?
Concept: undefined > undefined
पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)
वैद्यराज नमस्तुभ्यं यमराजसहोदर । मनुजा वाचनेनैव बोधन्ते विषयान् बहून् । यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्। |
(क) पूर्णवाक्येन उत्तरं लिखत।
यमः किं हरति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
विशेषणम् | विशेष्यम् | |
(1) | दक्षाः | विषयान् |
(2) | बहून् | वाचनम् |
मनुजाः |
(ग) जालरेखाचित्रं पूरयत।
विद्या | प्रच्छन्नगुप्तं धनम्। |
गुरूणां ______। | |
परं दैवतम्। | |
नरस्य अधिकं ______। |
(घ) पद्यांशात् 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।
(च) पूर्वपदं/उत्तरपदं लिखत।
- वाचनेनैव =______ + एव।
- क्षेत्रमासाद्य = क्षेत्रम् +______।
Concept: undefined > undefined
पद्ये शुद्ध पूर्णे च लिखत।
रामाभिषेके ____________
____________ ठं ठठं ठः।।
Concept: undefined > undefined
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
Concept: undefined > undefined
माध्यमभाषया सरलार्थं लिखत।
शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद् हितावहम्।।
Concept: undefined > undefined
माध्यमभाषया सरलार्थं लिखत।
वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्।।
Concept: undefined > undefined
मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।
नाम | सर्वनाम |
______ | ______ |
(मञ्जूषा - त्वम्, मनसा, बाल्ये, कस्मै, गृहम्)
Concept: undefined > undefined
मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।
क्रियापदम् | धातुसाधित -विशेषणम् |
______ | ______ |
(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्)
Concept: undefined > undefined
भगवता व्यासेन ______ पुराणानि रचितानि।
Concept: undefined > undefined
छात्रः दिनस्य ______ अध्ययनं करोति।
Concept: undefined > undefined
समाससविग्रहमणां समासनामाभिः सह मेलनं करुत
समासविग्रहः | समासनाम | ||
(1) | विविधानि बीजानि | (अ) | नञ्-तत्पुरुषः। |
(2) | दिने दिने | (आ) | बहुब्रीहिः। |
(3) | लगुडं हस्ते यस्य सः | (इ) | कर्मधारयः। |
(4) | न इच्छा | (ई) | इतरेतर द्वन्द्व :। |
(5) | चिन्ताया मग्ना | (उ) | अव्ययीभाव:। |
(6) | कवयः च पण्डिताः च | (ऊ) | सप्तमी-तत्परुषः। |
Concept: undefined > undefined
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
राजा = ______
Concept: undefined > undefined
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
पुरतः × ______
Concept: undefined > undefined
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
पादः - ______
Concept: undefined > undefined
मञ्जूषातः समानार्थकशब्दान् विरुद्धार्थकशब्दान् चित्वा लिखत।
सुकृतम् - ______
Concept: undefined > undefined
योग्यं पर्यायं चिनुत ।
त्वं धनुः ______।
Concept: undefined > undefined
योग्यं पर्यायं चिनुत ।
उद्याने ______ वृक्षाः सन्ति।
Concept: undefined > undefined