English

SSC (English Medium) 10th Standard Board Exam - Maharashtra State Board Question Bank Solutions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
Subjects
Popular subjects
Topics
Advertisements
Advertisements
Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
< prev  61 to 80 of 665  next > 

गद्यांशं पठित्वा सरलार्थं लिखत। 

सूतः धृताः प्रगरहाः। अवतरतु आयुष्मान्‌।
दुष्यन्त: (अवतीर्य) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावत्‌ गृह्यताम्‌।
(इति सूतस्याभरणानि धनुश्चोपनीय) सूत, यावदाश्रमवासिनः दृव्ष्टाेऽहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।
सूतः तथा। (इति निष्क्रान्तः।)
[0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: undefined > undefined

गद्यांशं पठित्वा सरलार्थं लिखत।

कर्णः तेन हि जित्वा पृथिवीं ददामि।
शक्रः पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि।
कर्णः अथवा मच्छिरो ददामि।
शक्रः अविहा। अविहा।
कर्णः न भेतव्यम्‌ न भेतव्यम्‌। अन्यदपि श्रूयताम्‌। अङ्गै: सहैव 
जनितं कवचं कुण्डलाभ्यां सह ददामि।
शक्रः (सहर्षम्‌) ददातु, ददातु।
[0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Chapter: [0.06] संस्कृतनाट्ययुग्मम्।(संवादः)
Concept: undefined > undefined

Advertisements

माध्यमभाषया उत्तरं लिखत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 

[0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: undefined > undefined

माध्यमभाषया उत्तरं लिखत।

शङ्करेण संन्यासार्थं कथम्‌ अन्‌मतिः लब्धा ?

[0.09] आदिशक्ङराचार्य: (गद्यम्)
Chapter: [0.09] आदिशक्ङराचार्य: (गद्यम्)
Concept: undefined > undefined

पद्यांश॑ निर्दिष्टा: कृती: कुरुत। (5 त: 4)

वैद्यराज नमस्तुभ्यं यमराजसहोदर ।
यमस्तु हरति प्राणान्‌ त्वं तु प्राणान्‌ धनानि च।।

मनुजा वाचनेनैव बोधन्ते विषयान्‌ बहून्‌ ।
दक्षा भवन्ति कार्येषु वाचनेन बहुश्रुताः। ।

यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्‌।।

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्‌।
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ।

(क) पूर्णवाक्येन उत्तरं लिखत।

यमः किं हरति?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।

  विशेषणम्‌  विशेष्यम्‌
(1) दक्षाः विषयान्‌
(2) बहून्‌ वाचनम्‌
    मनुजाः

(ग) जालरेखाचित्रं पूरयत।

विद्या प्रच्छन्नगुप्तं धनम्‌।
गुरूणां ______।
परं दैवतम्‌।
नरस्य अधिकं ______।

(घ) पद्यांशात्‌ 2 द्वितीयाविभक्त्यन्तपदे चित्वा लिखत।

(च) पूर्वपदं/उत्तरपदं लिखत।

  1. वाचनेनैव =______ + एव।
  2. क्षेत्रमासाद्य = क्षेत्रम्‌ +______।
[0.1] चित्रकाव्यम्।(पद्यम्)
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: undefined > undefined

पद्ये शुद्ध पूर्णे च लिखत।

रामाभिषेके ____________ 
____________ ठं ठठं ठः।।

[0.1] चित्रकाव्यम्।(पद्यम्)
Chapter: [0.1] चित्रकाव्यम्।(पद्यम्)
Concept: undefined > undefined

पद्ये शुद्ध पूर्णे च लिखत।

आत्मनो __________________। 
_______________ सर्वार्थसाधनम्‌।।

[0.03] सूक्तिसुधा।(पद्यम्)
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: undefined > undefined

माध्यमभाषया सरलार्थं लिखत।

शीलं सद्गुणसम्पत्तिः ज्ञानं विज्ञानमेव च।
उत्साहो वर्धते येन वाचनं तद्‌ हितावहम्‌।।

[0.07] वाचनप्रशंसा।(पद्यम्)
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
Concept: undefined > undefined

माध्यमभाषया सरलार्थं लिखत।

वाचनं ज्ञानदं बाल्ये तारुण्ये शीलरक्षकम्‌।
वार्धक्ये दुःखहरणं हितं सद्ग्रन्थवाचनम्‌।।

[0.07] वाचनप्रशंसा।(पद्यम्)
Chapter: [0.07] वाचनप्रशंसा।(पद्यम्)
Concept: undefined > undefined

मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - त्वम्‌, मनसा, बाल्ये, कस्मै, गृहम्‌)

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

मञ्जृषातः क्रियापदानि धातुसाधित-विशेषणानि च पृथक्कुरुत।

क्रियापदम्‌  धातुसाधित -विशेषणम्‌ 
______ ______

(मञ्जृषा- खादन्ति, पूजितः, मतुक्तः, लभते, भेतव्यम्‌)

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

भगवता व्यासेन ______ पुराणानि रचितानि।

[0.113] सङ्ख्याविश्वम्।
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: undefined > undefined

छात्रः दिनस्य ______ अध्ययनं करोति।

[0.113] सङ्ख्याविश्वम्।
Chapter: [0.113] सङ्ख्याविश्वम्।
Concept: undefined > undefined

समाससविग्रहमणां समासनामाभिः सह मेलनं करुत

  समासविग्रहः    समासनाम
(1) विविधानि बीजानि (अ)  नञ्‌-तत्पुरुषः।
(2) दिने दिने (आ) बहुब्रीहिः।
(3) लगुडं हस्ते यस्य सः (इ) कर्मधारयः।
(4) न इच्छा (ई)  इतरेतर द्वन्द्व :। 
(5) चिन्ताया मग्ना (उ) अव्ययीभाव:।
(6) कवयः च पण्डिताः च (ऊ) सप्तमी-तत्परुषः।
[0.071] समासा:।
Chapter: [0.071] समासा:।
Concept: undefined > undefined

मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

राजा = ______

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पुरतः × ______

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पादः - ______

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

सुकृतम्‌ - ______

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

योग्यं पर्यायं चिनुत ।

त्वं धनुः ______। 

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined

योग्यं पर्यायं चिनुत ।

उद्याने ______ वृक्षाः सन्ति।

[0.114] व्याकरणवीथि।
Chapter: [0.114] व्याकरणवीथि।
Concept: undefined > undefined
< prev  61 to 80 of 665  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Question Bank Solutions
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Algebra
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam English (Second/Third Language)
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geography
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Geometry Mathematics 2
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Hindi - Composite [हिंदी - संयुक्त]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam History and Political Science
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 1
Question Bank Solutions for Maharashtra State Board SSC (English Medium) 10th Standard Board Exam Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×