हिंदी

संस्कृतभाषयां वाक्यप्रयोगं कुरुत– समाचरेत् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

समाचरेत् ।

एक पंक्ति में उत्तर

उत्तर

समाचरेत् - नित्यं गुरुसेवां समाचरेत्।

shaalaa.com
नीतिनवनीतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 10: नीतिनवीनतम् - अभ्यासः [पृष्ठ ७२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 10 नीतिनवीनतम्
अभ्यासः | Q 4. (ग) | पृष्ठ ७२

संबंधित प्रश्न

कीदृशं जलं पिबेत्?


दुःखं किं भवति?


आत्मवशं किं भवति?


 कीदृशं कर्म समाचरेत्?


पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?


"त्रिषु तुष्टेषु तपः समाप्यते" – वाक्येऽस्मिन् त्रयः के सन्ति?


अस्माभिः कीदृशं कर्म कर्तव्यम्?


अभिवादनशीलस्य कानि वर्धन्ते?


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मनुष्यः सत्यपूतां वाचं वदेत्।


स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–

मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।


तयोः नित्यं प्रियं कुर्यात्।


संस्कृतभाषयां वाक्यप्रयोगं कुरुत–

विद्या।


मातापितरौ नृणां सम्भवे कष्टं सहेते।


मनुष्यः सदैव मनः पूतं समाचरेत्।


नित्यं वृद्धोपसेविनः ______ वर्धन्ते


दृष्टिपूतम् न्यसेत् ______।


मनुष्यः मातापित्रो: आचार्यस्यय च सर्वदा ______ कुर्यात्।


वर्षशतैः______ निष्कृतिः न कर्तुं शक्या।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×