Advertisements
Advertisements
प्रश्न
तयोः नित्यं प्रियं कुर्यात्।
उत्तर
कयोः नित्यं किं कुर्यात्?
APPEARS IN
संबंधित प्रश्न
नृणां संभवे कौ क्लेशं सहेते?
नीतिनवनीतम् पाठः कस्मात् ग्रन्थात् सङ्कलित?
दुःखं किं भवति?
कीदृशं कर्म समाचरेत्?
पाठेऽस्मिन् सुखदुःखयों किं लक्षणम् उक्तम्?
अस्माभिः कीदृशं कर्म कर्तव्यम्?
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
वृद्धोपसेविनः आयुविर्द्या यशो बलं न वर्धन्ते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मनुष्यः सत्यपूतां वाचं वदेत्।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
त्रिषु तुष्टेषु सर्वं तपः समाप्यते।
स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत–
मातापितरौ नृणां सम्भवे अकथनीयं क्लेशं सहेते।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
परितोष:।
संस्कृतभाषयां वाक्यप्रयोगं कुरुत–
नित्यम् ।
येन पितरौ आचार्यः च सन्तुष्टाः तस्य सर्वं तपः समाप्यते।
मातापित्रे: तपसः निष्कृतिः ______ कर्तुमशक्या।
त्रिषु तुष्टेषु ______ सर्वं समाप्यते ।
एतत् विद्यात् ______ लक्षणं सुखदुःपयोः।
तयोः______ प्रियं कुर्यात्।
यावत् सफलः न भवति ______ परिश्रमं कुरु।